SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ [ २७० - - [शङ्ग्रेश्वर महातीर्थपार्थक्रमनखाः पान्तु, दीप्रदीपाङ्करश्रियः। प्लुष्टप्रत्यूहशलभाः, सर्वभावावभासिनः ॥ ३॥ શ્રી વિનયવિજયજી ઉપાધ્યાય વિરચિત “ પ્રકાશ” (મુદ્રિત) ગ્રંથના મંગલાચરણના પ્રથમ ત્રણ કે. [१५५ ] देशे पुनस्तत्र(गुजरे)समस्ति शङ्ख-श्वरोऽन्तिकस्थायुकनागनाथः। धात्रा धरित्र्यां जगदिष्टसिद्धयै, मेरोरिवादाय सुरगुप्तः ॥१॥ विद्याधरेन्द्रौ विनमिनमिश्च, यबिम्बमभ्यर्चयतः स्म पूर्वम् । स्वर्ग ततोऽपूजि बिडौजसा यत् , स्वधान एव स्पृहयेव सिद्धेः॥२॥ इति हीरसौभाग्यकाव्ये । इन्द्रेणोजयन्तशृङ्गे मुक्तम् । ततः स्वौकसि चन्द्रार्कावार्चयेताम् । ताभ्यां पुनर्गिरिनारशृङ्गे स्थापितम् । ततो धरणेन्द्रेण स्वधाम्नि आनीतम् । ततः श्रीनेमिवचसा कृष्णेनानीतम् । श्री पशप्रासाद अंथ, भाग ४, स्तन २४, व्याभ्यान २५८, पत्र २२८ (ने. ५. प्र. समा शित)थी त. [१५६ ]x जनताबहुधेष्टपूरणात् , स हि शङ्केश्वर एव शाश्वतः । कुरुते गुरुतेजसाऽऽत्मनां, बहुशं खेश्वरदेवमास्वतः ॥ ३४ ॥ भरतार्द्धपति पुरा हरिः, पुरि शङ्केश्वरनाम्न्यतिष्ठिपत् । ककुभां विजये जिनेश्वरं, स्वरसात् पार्श्वमतीव भास्करम् ॥३५॥ મહેપાધ્યાય શ્રી મેઘવિજયજી ગણિવિરચિત (અપ્રકાશિત) 'Lasarय महाव्य,' स ८. + આગરાની શ્રી વિજયધર્મલક્ષ્મી જ્ઞાનમંદિરની એક હસ્તसिमित प्रत ५२थी जतायु.
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy