SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ] -[ २६९ । । [१५३ ] श्रीशङ्केश्वरपार्श्वजिनस्तवःx यदीयपादाम्बुरुहि प्रसक्ता भवन्ति ते पूरितकामिताशाः। सुधाशनस्सेवितपादपार्च, नवीमि तं शवपुरीशपार्श्वम् ॥१॥ मुमालनीलोत्पलशालिदेहं, विशालसौभाग्यगुणैकगेहम् । कुवादिवल्लीनिकरैकपर्श, नवीमि तं शङ्खपुरीशपार्थम् ॥२॥ मनोज्ञकैवल्यकृतानुरागं, विनिद्रपुष्पोच्चयपूजिताङ्गम् । अनेकशान्तादिगुणाधिवासं, नवीमि तं शङ्खपुरीशपार्थम् ॥३॥ यदीयभालेन विनिर्जितेन्दुर्विहायसि भ्राम्यति लज्जितः सन् । कुवादिसारङ्गसुरज्जुपाशं, नवीमि तं शङ्खपुरीशपार्थम् ॥४॥ इत्थं स्तुतो जिनवरो भवकर्मवेदी, पीयूषपायिपतिभिः कृतपूजिताङ्गः । शङ्खाऽऽह्वपत्तननिवासनिवासरागी, सौख्याय मे भवतु सज्जयसारशाली ॥५॥ २ संस्कृत उद्धृत विभाग [१५४] ॐ नमः परमानन्द-निधानाय महस्विने । शङ्केश्वरपुरोत्तंस-पार्श्वनाथाय तायिने ॥१॥ पिपर्ति सर्वदा सर्व - कामितानि स्मृतोऽपि यः । स कल्पद्रुमजित्पार्थो भूयात् प्राणिप्रियङ्करः ॥२॥ ૪ પાટણની મુ. જસવિજ્યજીના ભંડારની હસ્તપ્રત ઉપરથી ઉતાર્યું
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy