Book Title: Sankheshwar Mahatirh
Author(s): Jayantvijay
Publisher: Vijaydharmsuri Jain Granthmala

Previous | Next

Page 526
________________ -कल्प-स्तोत्रादि-सन्दोह ] -[ २६९ । । [१५३ ] श्रीशङ्केश्वरपार्श्वजिनस्तवःx यदीयपादाम्बुरुहि प्रसक्ता भवन्ति ते पूरितकामिताशाः। सुधाशनस्सेवितपादपार्च, नवीमि तं शवपुरीशपार्श्वम् ॥१॥ मुमालनीलोत्पलशालिदेहं, विशालसौभाग्यगुणैकगेहम् । कुवादिवल्लीनिकरैकपर्श, नवीमि तं शङ्खपुरीशपार्थम् ॥२॥ मनोज्ञकैवल्यकृतानुरागं, विनिद्रपुष्पोच्चयपूजिताङ्गम् । अनेकशान्तादिगुणाधिवासं, नवीमि तं शङ्खपुरीशपार्थम् ॥३॥ यदीयभालेन विनिर्जितेन्दुर्विहायसि भ्राम्यति लज्जितः सन् । कुवादिसारङ्गसुरज्जुपाशं, नवीमि तं शङ्खपुरीशपार्थम् ॥४॥ इत्थं स्तुतो जिनवरो भवकर्मवेदी, पीयूषपायिपतिभिः कृतपूजिताङ्गः । शङ्खाऽऽह्वपत्तननिवासनिवासरागी, सौख्याय मे भवतु सज्जयसारशाली ॥५॥ २ संस्कृत उद्धृत विभाग [१५४] ॐ नमः परमानन्द-निधानाय महस्विने । शङ्केश्वरपुरोत्तंस-पार्श्वनाथाय तायिने ॥१॥ पिपर्ति सर्वदा सर्व - कामितानि स्मृतोऽपि यः । स कल्पद्रुमजित्पार्थो भूयात् प्राणिप्रियङ्करः ॥२॥ ૪ પાટણની મુ. જસવિજ્યજીના ભંડારની હસ્તપ્રત ઉપરથી ઉતાર્યું

Loading...

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562