Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ क्रमः पृष्ठः वाया श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 2 // 28-30 सत्रस्या विषया नुक्रमः 32-37 12. विषयः सूत्रम् पृष्ठः जम्बूवर्षधर-वर्ष-क्षीणमोह-कर्मप्रकृतयः, मघातारकाः,पूर्वादिद्वाराणि नक्षत्राणि, रत्नप्रभादिब्रह्मलोकान्त स्थितिः, समादिस्थित्युच्छ्रासाहाराः,भव्यभवाः। 7 21-23 मदस्थान-प्रवचनमातृ-व्यन्तरचैत्य वृक्षाः जम्बूकूटशाल्मली-जगत्युच्चत्वम्, केवलिसमुद्धातसमयाः, पार्श्वगणगणधराः, प्रमर्दयोगिनक्षत्राणि, रत्नप्रभादिस्थितिः, अर्चिरादिस्थित्यादि। 8 23-24 ब्रह्मचर्यगुप्तयः पार्बोच्चत्वमभिजिद्योगमुहूर्ताः, उत्तरयोगिनक्षत्राणि तारकरूपचाराबाधा, जम्बूद्वीपप्रवेशिमत्स्यमानम्, विजयभीमाः, व्यन्तरसभोच्चत्वम्, दर्शनावरणप्रकृतयः, रत्नप्रभादिस्थितिः, पक्ष्मादिस्थित्यादि। 9 25-27 श्रमणधर्माः, चित्तसमाधिस्थानानि, मन्दरमूलविष्कम्भः, नेमिकृष्णरामोच्चत्वम्, ज्ञानवृद्धिकराणि नक्षत्राणि, अकर्मभूमिकल्पवृक्षाः, प्रथमा-चतुर्थी-पञ्चम्यसुर-भौमेय-वनस्पति-व्यन्तरसौधर्मेशान-ब्रह्म-लान्तकस्थितिः, क्रम: विषयः सूत्रम् घोषादिस्थित्यादि। 11. उपासकप्रतिमाः, मन्दर-लोकान्त ज्योतिष्काबाधा, वीरगणधर- मूलतारकाः, अधस्तनप्रैवेयकविमानानि मन्दरपरिहाणिः, रत्नप्रभादिस्थितिः, ब्रह्मादिस्थित्यादि। 11 भिक्षुप्रतिमाः, सम्भोगाः, द्वादशावर्ताः, विजयराजधान्यायामविष्कम्भः, रामायुः, मेरुचलिका-जम्बूद्वीपवेदिकामूलविष्कम्भः, जघन्यादिरात्रिदिनमुहूर्ताः, सर्वार्थसिद्भ्यन्तरम्, सिद्धिनामानि, रत्नप्रभादिस्थितिः, माहेन्द्रादिस्थित्यादि। 12 13. क्रियास्थानानि, सौधर्मेशानप्रस्तटाः, तदवतंसकायामविष्कम्भः, जलचरकुलकोटयः, प्राणायुर्वस्तूनि गर्भजतिर्यकप्रयोगाः, सूर्यबिम्बमानम्, रत्नप्रभादिस्थितिः, वजादिस्थित्यादि। 13 14. भूतग्रामाः, पूर्वाः-ऽग्राणीयवस्तु वीरश्रमण-गुणस्थान-भरतैरावतजीवाचक्रिरत्न-लवणसमागत-नदी-रत्नप्रभादि 37-43 43-45 // 2 //

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 300