Book Title: Samvayang Sutram
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 10
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् श्रीमत्समवायाङ्क सूत्रस्य विषया // 1 // पृष्ठः नुक्रमः 14-15 ॥श्रीमत्समवायाङ्गसूत्रस्य विषयानुक्रमः॥ सूत्रसंख्या श्लोक 1667 वृत्तिः 3575 उभयोर्मीलनेन 5242 क्रम: विषयः सूत्रम् पृष्ठः | क्रमः विषयः सूत्रम् 1. मङ्गलाभिधेयसम्बन्धाः / आत्मानात्म च्यासाहारार्थाः, भव्यभवाः / दण्डादण्ड-क्रियाऽक्रिया-लोकालोक 4. कषाय-ध्यान-विकथा-सञ्ज्ञा-बन्धधर्मा-धर्म-पुण्य-पाप-बन्धमोक्षा-ऽऽश्रव योजनगव्यूतानि अनुराधादि तारकाः, संवर-वेदना-निर्जराः,-जम्बूद्वीपाऽप्रतिष्ठान प्रथम-तृतीयपृथ्व्यसुर-सौधर्मादिपालक- सर्वार्थसिद्धा-यामविष्कम्भः, कल्पचतुष्टयस्थितिः, कृष्ट्यादिआर्द्रादितारकाः, प्रथम-द्वितीयनरकाऽसुर स्थित्युच्छासाहारार्थाः भव्यभवाः। 4 भौमेया-ऽसंख्येयवर्षायुष्कनरतिर्यग-व्यन्तर क्रिया-महाव्रत-कामगुणा-55ज्योतिष्क-सौधर्मेशानस्थितिः, सागरादिविमान श्रवसंवरद्वार-निर्जरास्थान-समित्यस्तिकायाः, स्थित्युच्छासाहारार्थाः, भव्यभवाः। 1 1 -12 रोहिण्यादितारकाः, रत्नप्रभादिस्थितिः,वातादि२. दण्ड-राशि-बन्धनानि पूर्वाफाल्गुन्यादितारकाः, स्थित्युच्छ्रासाहारार्थाः, भव्यभवाः। 5 प्रथम-द्वितीयपृथ्व्यसुर-भौमेया-उसनववर्षायुस्तिर्यग्नर- 6. लेश्या-जीवनिकाय-बाह्याभ्यन्तरतसौधर्मेशान सनत्कुमार-माहेन्द्रस्थितयः, शुभादि पश्छाद्मस्थिकसमुद्धाताऽर्थावग्रहाः, स्थित्युच्छ्रासाहारार्थाः,भव्यभवाः। 2 12-13 कृत्तिकाऽऽश्लेषातारकाः, रत्नप्रभादिदण्ड-गुप्ति-गौरव-विराधनाः, मृगशिरआदितारकाः, स्थितिः स्वयंभ्वादिस्थित्युच्छाप्रथम-द्वितीया-तृतीयपृथ्व्यसुराऽसंख्येयवर्षायुस्तिर्यग्नर साहारार्था:, भव्यभवाः। सौधर्मेशान- सनत्कुमार-माहेन्द्रस्थितयः,आभङ्करादिस्थित्यु- 7. भयस्थान-समुद्धात-वीरोच्चत्व 15-16 17-19 // 1 // 19-21

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 300