Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 9
________________ मराइच्चकहा । ||६०८|| गायं सयललोयालोयविसयं साहूणीए केवलनाणं ति । आणन्दिया नयरी, पमुइया सुरसिद्ध विजाहरा थुणन्ति महुरखग्गूहिं । एयं सोऊण देवोपमाणं ति । तओ हरिसिओ राया पयट्टो वन्दणनिमित्तं भयवईए । पत्तो यसो कमेणं पस्सियं धम्मणियिणियचित्तो । वरसिप्पिसिप्पसव्चस्सनिम्मियं सुरविमाणं वे ॥ निम्मलफलिच्छायं कञ्चणकयवालिकयपरिक्खेवं । पायडियविज्जुवलयं सरयम्बुहरस्स सिहरं व ।। विष्फुरियजच्चकञ्चणकिङ्किणिकिरणाणुरञ्जियपडायं । रययमयगिरिवरं पिव पज्जलियम होस हिसणाहं ॥ कयविमलफलिहनिम्मलकोट्टिमसंन्तकञ्चणत्थम्भं । थम्भोचियविदुमकिरणरत्तमुत्ताहलोऊलं ॥ ओऊललग्गमरगयम ऊहहरियायमाणसियचमरं । सियचमरदैण्डचामीयर पहापिञ्जरदायं ॥ भोः किमेतदिति गवेषयित्वा लघु संवादयत । ततो गवेषयित्वा निवेदितं तस्य प्रतीहारेण । देव । समुत्पन्नमत्र भूतभविष्यद्वर्तमानार्थग्राहकं सकललोकविषयं साध्याः केवलज्ञानमिति । आनन्दिता नगरी, प्रमुदिता सुरसिद्धविद्याधराः स्तुवन्ति मधुरवाग्भिः । एतच्छ्रुत्वा देवः प्रमाणमिति । ततो हर्षितो राजा प्रवृत्तो बन्दननिमित्तं भगवत्याः । प्राप्तश्च स क्रमेण प्रतिश्रयं धर्म निहितनिजचित्तः । वर शिल्पिशिल्प सर्वस्वनिर्मितं सुरविमानमिव ॥ निर्मलाफटिकच्छायं काञ्चनकृतपालिका परिक्षेपम् । प्रकटितविद्युद्वयै शरदम्बुधरस्य शिखरमिव ।। विस्फुरितजात्यकाञ्चनकिङ्किणीकिरणानुरञ्जितपताकम् । रजतमयगिरिवरमिव प्रज्वलितमहौषधिस नाथम् । कृतविमलस्फटिक निर्मल कुट्टिम संक्रान्तकाश्चनस्तम्भम् । स्तम्भोचितविद्रुम किरणरक्तमुक्ताफलाब चूलम् ॥ Jain Education International ९ वा ख। २ डंड-क For Private & Personal Use Only सतमो भवो । ||६०८॥ elibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 370