Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 16
________________ राइच्चकहा ६१५॥ 1 1 1 सुतहा धम्मदेसणापुव्यं भणिया से भारिया । सुन्दरि, किं बहुणा जंपिणं; साडियं रक्खेज्जसु ति । तओ एवं ति भणिऊण विद्वा वास । चिन्तियं च से भत्तारेणं । नूणमेसा दुच्चारिणी, कहमन्नहा मे ससा एवं जंपर ति; ता अलमिमीए । कयं पत्तवेड्डें । उवविद्वाय एसा संयणीए । संवाहिया से चलणा । उस्सिक्किओ दीवओ । निरूवियं तम्बोलपडलयं । त विजमाणी वारिया दहरणं 'मा निवज्जसु'त्ति । तीए चिन्तियं । हन्त किँमेयं, परिहासो भविस्सह त्ति । णुवन्ना एसा । उ से दइओ 'कहं कुविओ खु एसो 'त्ति संखुद्धा एसा । भणियं च णाए 'अज्जउत्त, किमेयं' त्ति । तेण भणियं । न किंचि, अविय नीर मे गेहाओ । तओ सा 'किं मए दुक्कडं कयं 'ति चिन्तयन्ती उद्विया सयणीयाओ । तुवनो एसो | येववहुचिन्तावसाणे य उवगया से निद्दा | इयरी बिउवविद्वा मसूरए । न सुमरिओ अत्तणो दोसो । गहिया महासोरणं । चिन्तियं च णाए । को मे गुणो Xxतिमन्दिरप्रवेशकाले एव यथा स शृणोति तथा धर्मदेशनापूर्वकं भणिता तस्य भार्या । सुन्दरि ! किंबहुना जल्पितेन, शाटिकां रक्षेति । तत एवमिति णित्वा प्रविष्टा वासगेहम् । चिन्तितं च भर्त्रा - नूनमेषा दुश्चारिणी, कथमन्यथा मे स्वसा एवं जल्पतीति, ततोऽनया । कृतं प्रसुप्तचेष्टितम् । उपविष्टा चैषा शयनीये । संवाहितौ तस्य चरणौ । +उज्ज्वालितो दीपः । निरूपितं ताम्बूलपटलकम् । ततो निपद्यमाना (शयाना) वारिता दयितेन 'मा निपयस्व' इति । तया चिन्तितम् - हन्त किमेतद्, परिहासो भविष्यतीति । निपन्नैषा । उत्थितस्तस्य दयितः । 'कथं कुपितः खल्वेषः' इति संक्षुब्धैषा । भणितं चानया 'आर्यपुत्र ! किमेतद्' इति । तेन भणितम् - न किञ्चिद्, अपि च निःसर मे गेहाद् । ततः सा 'किं मया दुष्कृतं कृतम् इति चिन्तयन्ती उत्थिता शयनीयात् । निपन्न एषः । स्तोकबहुचिन्ता“सोवणयं रइमंदिरं” पाइयलच्छी २२० । पाइयलच्छी, १६ Jain Education national १ नूर्ण में भारिया क । २ वेडयं क । ३ नास्ति पाठः क ख पुस्तके । ४ किमेयं ति क। + संधुकिअं उदीरिअं उज्जालिभयं च तेअविअं । संदुमिअं ऊसिक्किअं उन्मुत्तिअयं च तेअविअं ॥ For Private & Personal Use Only सतमो भवो । ।।६१५ ।। inelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 370