Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 14
________________ मिराइच्चकहा । ॥६१३॥ सम० २ Ja Education ता अलं एत्थ परिबन्धेणं । रया तवविहाणंमि । अइकन्तो कोइ कालो । अन्नया य समानया तत्थ चन्दकन्ताभिहाणा गणिणी । साहिया से सहियाहिं । गया तीए वन्दणनिमित्तं जिणहरं । दिट्ठा य एसा । रुइरा विनिव्वियारा कलासु कुसला वि माणपरिहीणा । सुयदेवय व धम्मं साहेन्ती सावियाणं तु || जाओ य मे विम्हओ | अहो से रूवसोम्मया । पविद्वा जिणहरं । चालियाओ घटाओ । पज्जालिया दीवेया । विमुक्कं कुसुमवरिसं । पूइयाओ वीयरायपडिमाओ । उग्गाहिओ धूवो । वन्दिया परमगुरवो । समागया गणिणीसमीवं । पणमिया एसा । धम्मलाहिया य णाए । उट्ठा तीए पुरओ । भणियं च णाए 'कत्तो तुम्भे' ति । मए भणियं । भयवइ, इओ चेव । एत्थन्तरंभि जंपियं सहीए । भयव, एसा खु घणसत्थवाहधूया गुणसिरी नाम । इमीए य विचितयाए कम्मपरिणामस्स विवाहसमनन्तरमेत्र पञ्चविज्ञातविषयसङ्गायाश्च उपरतो मे भर्ता । जातो मे निर्वेदः । चिन्तितं मया - एवमवसानः खलु एष स्वजनसङ्गमः, ततोऽलमत्र प्रतिब न्धेन । रता तपोविधाने । अतिक्रान्तः कोऽपि कालः । अन्या च समागता तत्र चन्द्रकान्ताभियाना गणिनी । कविता मे सखीभिः । गता तस्या वन्दननिमित्तं जिनगृहम् । दृष्टा चैषा । रुचिराऽपि निर्विकारा कलासु कुशलाऽपि मानपरिहीना । श्रुतदेवतेव धर्म कथयन्ती श्राविकाणां तु ।। जातश्च मे विस्मयः । अहो तस्य रूपसौम्यता । प्रविष्टा जिनगृहम् । चालिता घण्टाः । प्रज्वालिता दीपाः । विमुक्तं कुसुमवर्षम् । पूजिता वीतरागप्रतिमाः । उद्गाहितो धूपः । वन्दिता परमगुरवः । समागता गणिनीसमीपम् । प्रणतैषां । धर्मलाभिता च तया, उपविष्टा तस्याः पुरतः । भणितं च तया 'कुतो यूयम्' इति । मया भणितम् - भगवति । इत एव । अत्रान्तरे जल्पितं मे सख्या - भगवति ! एषा १ दिविया क । ational For Private & Personal Use Only सत्तमो भवो । ॥६१३॥ nelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 370