Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri, 
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad

View full book text
Previous | Next

Page 13
________________ समगइच-18 सत्तमो भवो। कहा। ॥६१२॥ ॥६१२॥ SEARCHLORRECC | निवडइ नहयलाओ वि असणिवरिस । मुहंमि विवजओ । तं जहा । विसं पि अमयं, दुज्जणो वि सज्जणो, कुचेट्ठा वि फलहे ऊ, अयसो वि हु जसो, दुव्वयणं पि सुवयणं, गिरिमत्थयगयस्स वि य सयलजणपीइकारयं सयराहमेव लोयन्तरे वि सुहावहं कुओ वि संपन्जए महानिहाणं ति । राणा भणियं । भयवइ, अह कस्स पुण एसा कम्मपरिणई । भयवईए भणियं । सोम, मज्झेव आसि त्ति । राइणा | भणियं । कहं किंनिमित्तस्स वा कम्मस्स । भयवईए भणियं । मुण। ___अस्थि इहेब जम्बुद्दीवे दीवे भारहे वासे संखबद्धणं नाम नयरं । तत्थ संखवालो नाम नरवई अहेसि । तस्स अचन्तबहुमओ धणो नाम सत्यवाहो, धण्णा से भारिया, धणवइधगावहा पुत्ता गुणसिरी य धूय त्ति । सा पुण अहमेव, परिणीया तेन्नयरवत्थब्बएणं | सोमदेवेणं । अविनायविसयसङ्गाए य उवरओ मे भत्ता । जाओ मे निव्वेओ। चिन्तियं मए । एवमवसाणो खु एस सयणसंगमो; नयोऽप्यनयः, मित्रमपि वैरिकः, अर्थोऽप्यनर्थः, भवनोदरगतस्यापि च सर्वस्वप्राणनाशकमप्रत कितमेव निपतति नभस्तलादप्यशनिवर्णम् । शुभे विपर्ययः तद् यथा-विषमप्यमृतम् , दुर्जनोऽपि सज्जनः, कुचेष्टाऽपि फलहेतुः, अयशोऽपि खलु यशः, दुर्वचनमपि सुवचनम्, गिरिमस्तकगतस्यापि च सकलजनप्रीतिकारकं शीघ्रमेव लोकान्तरेऽपि सुखावहं कुतोऽपि संपद्यते महानिधानमिति । राज्ञा भणितम्भगवति ! अथ कस्य पुनरेषा कर्मपरिणतिः । भगवत्या भणितम्-सौम्य ! ममैव आसीदिति । राज्ञा भणितम्-कथ किंनिमित्तस्य वा कर्मणः । भगवत्या भणितम्-शृणु । ____अस्तीहैव जम्बूद्वीपे द्वीपे भारते वणे शङ्खवर्धनं नाम नगरम् । तत्र शशपालो नाम नरपतिरासीत् । तस्यात्यन्तबहुमतो धनो नाम सार्थवाहः, धन्या तस्य भार्या, धनपतिधनावहौ पुत्रौ गुणश्रीश्च दुहितेति । सा पुनरहमेव, परिणीता तन्नगरवास्तव्येन सोमदेवेन । अ १ कम्मयस्स क। २ तन्नयरि-ख । Jain Educati o nal For Private & Personal Use Only M elibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 370