Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइचकहा।
॥६१०॥
SUDACRISORSES
अहिणन्दिया राइणा भयवई । विमुकं कुसुमवरिसं, उग्गाहिओ धृवो । करयलकयञ्जलिउडं निवडिओ चळणेसु, उवविट्ठो कुट्टिमतले । पत्थुया धम्मकहा ॥
एत्थन्तरंमि समहिलिया चेव समागया बन्धुदेवसागरनामा सत्यवाहपुत्ता । पणमिऊण भयवई भणियं सागरेण । महाराय, न एत्थ खेवो' कायव्वो त्ति । दिट्ट मए अच्चम्भुयं असंभावणीयं महारायस्स वि एगन्तविम्हयजणयं किंचि वत्थु । विम्हियक्खित्तहियो अमुणियतयत्यो न चएमि चिहिउं । ता किं तय ति पुच्छामि भयवई । राइणा भणियं । भो सत्थवाहपुत्त, किं तमच्चन्भुयं असंभावणीयं च । सागरेण भणियं । देव सुण । . अत्थि इओ कोइ कालो पणइणीए मे पणढस्म हारस्स । विसुमरिओ एसौ। गओ य अहमज भुत्तत्तरसमयमि ___ अभिनन्दिता राज्ञा भगवती । विमुक्तं कुसुमवर्णम् । उ माहितो धूपः । करतलकृताञ्जलिपुटं निपतितश्चरणयोः । उपविष्टः कुट्टिम- | तले । प्रस्तुता धर्मकथा। । अत्रान्तरे समहिलावेव समागतो बन्धुदेवसागरनामानौ सार्थवाहपुत्रौ । प्रणम्य भगवती भणितं सागरेण । महाराज! नात्र खेदः कर्तव्य इति । दृष्टं मयाऽत्यद्भुतमसंभावनीयं महाराजस्यापि एकान्तविस्मयजनक किञ्चिद् वस्तु । विस्मयाक्षिप्तहृदयोऽज्ञाततदर्थों न शक्नोमि स्थातुम् । ततः किं तदिति पृच्छामि भगवतीम् । राज्ञा भणितम्-भो सार्थवाहपुत्र ! किं तदत्यद्भुतमसंभावनीयं च । सागरेण भणितम्-देव शृणु।
अस्तीतः कोऽपि कालः प्रणयिन्या मे प्रनष्टस्य हारस्य । विस्मृत एषः । गतश्चाहमद्य भुक्तोत्तरसमये चित्रशालिकाम् , यावदकाण्डे १ खेयो क।
SAARRRRE
Jain Education
fonal
For Private & Personal Use Only
Wwwanmlibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 370