Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
समराइचकहा।
सत्तमो
भवो।
अदायगयविरायन्तपवरमणिरयणहारनिउरुम्बं । हारनिउरुम्बलम्बियकश्चणमयकिङ्किणीजालं॥ जालन्तरनिन्तपरिप्फुरन्तदीसन्तविविहमणिकिरणं । मणिकिरणुजलमउडाहि कणयपडिमाहि पज्जुत्तं ।। दिवा य तेण तेहि य निस्थिण्णभवणवा तहिं गणिणी । सिरिसरिसरूवसोहा गुणरयणविभूसिया सोम्मा ॥ आसीणा समणोवासियाहि तह साहूणीहि परिकिण्णा । संपुण्णमुहमियङ्का निसि ब्य नक्खत्तपन्तीहिं ।। विच्छूढरोसतिमिरा फुरन्तबिम्बाहरारुणच्छाया । उझियताराहरणा रयणिविरामे ब पुव्वदिसा ।। धवलपडपाउयङ्गी तिव्वतवोलुग्गमुद्धमुहयन्दा । जलरहियतलिणजलहरपडलपिहिय व्व सरयनिसा ॥
॥६०९॥
॥६०९
RECRUECALCOHORRECICIALSO
अवचूललग्नमरकतमयूखहरितायमानसितचामरम् । सितचामरदण्डचामीकरप्रभापिञ्जरादर्शम् ।। आदर्शगतविराजप्रवरमणिरत्नहारनिकुरम्बम् । हारनिकुरम्बलम्बितकाञ्चनमयकिङ्किणीजालम् ।। जालान्तरगतपरिस्फुरदृश्यमानविविधमणिकिरणम् । मणिकिरणोज्ज्वलमुकुटाभिः कनकप्रतिमाभिः प्रयुक्तम् ।। दृष्टा च तेन तैश्च निस्तीर्णभवार्णवा तत्र गणिनी । श्रीसदृशरूपशोभा गुणरत्नविभूषिता सौम्या । आसीना श्रमणोपासिकाभिस्तथा साध्वीमिः परिकीर्णा । संपूर्णमुखमृगाका निशेष नक्षत्रपंक्तिभिः ।। विक्षिप्तरोषतिमिरा स्फुरबिम्बाधरारुणच्छाया। उज्झितताराभरणा रजनीविरामे इव पूर्वदिक् ।।
धवलपटप्रावृताङ्गी तीव्रतपोऽवरुग्ण (कृश) मुग्धमुखचन्द्रा । जलरहिततलिन(कृश)जलधरपटलपिहितेव शरनिशा ।। १ पज्जतं ख । २ तहियं-क ख । ३ निच्छूट-क।
Jarducation
bional
For Private & Personal Use Only
wwalibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 370