Book Title: Samraicchakaha Part-2
Author(s): Haribhadrasuri,
Publisher: Mangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
View full book text
________________
मराइच्चकहा ।
॥६१४॥
ओ भत्ता । वेरग्गियाय एसा खवेइ अत्ताणयं नियमोववासेहिं । सुयं च णाए, जहा भयवई आगय त्ति । तओ भत्तिनिन्भरा अणुन्नविय जणणिजणए तुह चलणवन्दणनिमित्तमागय त्ति । गणिणीए भणियं । साहु कथं जमागया वेरग्गिया य । ईईसो एस संसारो, दुक्खभायणं चैव एत्थ पाणिणो त्ति । कहिओ में धम्मो, परिणओ पुव्वपओएण | पडिवन्ना देसविरई । अइकन्तो कोइ कालो । तओ पञ्चमुगसु जणणिजणएस जाया य मे चिन्ता । अलं गिहास मेणं, पवज्जामि समणलिङ्गं । पुच्छिया य भायरो, नाणुमयमेएसिं । भणियं च णेहिं । एत्थेव ठिया जहासमीहियं कुणसु ति । तैओ कारावियं जिणारं, भैरावियाओ पडिमाओ, फुल्ल बलिगन्धचन्दणाइएस पारद्धो महावओ । कुरुगुरेन्ति भाइजायाओ । तओ मए चिन्तियं । पेच्छामि ताव भीइचित्तं । किं ममेयाहिं ति । अन्नया जाममेचाए जामिणीए वासहरमुवगए धणवईमि आलोचिऊण निवडीए सोवण यपवेसकालंमि चैव जहा सो खलु धनसार्थवाहदुहिता गुणश्रीर्नाम । अस्याश्च विचित्रतया कर्मपरिणामस्य विवाहसमनन्तरमेव पञ्चत्वमुपगतो भर्ता । वैराग्यिता चैषा क्षपयत्यात्मानं नियमोपवासैः । श्रुतं चानया यथा भगवत्यागतेति । ततो भक्तिनिर्भरा अनुज्ञाप्य जननीजनको तव चरणवन्दननिमित्तमागतेति । गणिन्या भणितम् - साधु कृतं यागता वैराग्यिता च । ईदृश एष संसारः, दुःखभाजनमेवात्र प्राणिन इति । कथितो मे धर्मः, परिणतः पूर्वप्रयोगेण । प्रतिपन्ना देशविरतिः । अतिक्रान्तः कोऽपि कालः । ततः पञ्च वमुपगतयोर्जननी जन कयोर्जाता च मे चिन्ता | अलं गृहाश्रमेण, प्रपद्ये श्रमणलिङ्गम् । पृष्टौ च भ्रातरौ नानुमतमेतयोः । भणितं च ताभ्याम् अत्रैव स्थिता यथासमीहितं कुर्विति । ततः कारितं जिनगृहम्, भारिताः प्रतिमाः, पुष्पबलिगन्धचन्दनादिभिः प्रारब्धो महाव्ययः । कुरकुरायेते भ्रातृजाये । ततो मया चि न्तितम् - प्रेक्षे तावाद् भ्रातृचित्तम् किं ममैताभ्यामिति । अन्यदा याममात्रायां यामिन्यां वासगृहमुपगते धनपतौ आलोच्य निकृत्या १ एरिसो क । २ से ख । ३ तओ गिहासन्ने के । ४ कारावियाओ क । ५ कुरुगिरंतिक । ६ भाग - ख ।
For Private & Personal Use Only
Jain Education International
सतमो भवो ।
॥६१४॥
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 370