Book Title: Rushimandal Stava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
ऑगस्ट २०११
सूरे चिलायपुत्ते अणुत्तरपरक्कमे य कुरुदत्ते । आणंदे य रिसिम्मिय वइरे य महाणुभावम्मि ॥११॥ आइगरं तित्थयरं अप्पडिहयनाणदंसणचरित्तं । धम्मवरचक्कवटि वंदामि जिणं महावीरं ॥१२॥ जच्चसुवन्नगवन्नं कोमुइपडिपुन्नचंदसरिसमुहं । कमलदलसरिसनयणं सुरदुंदुहितुल्लनिग्घोसं ॥१३॥ मत्तवरवारणगई(इं) अचलं मेरुमिव सुरमिव सुरूवं । रिसिसयसहस्समहियं परमरिसिं वंदिमो वीरं ॥१४॥ जेणेगराइयाए वीसं अहियासिया उवसग्गा । तं वीरभद्दमणहं विबुहगणनमंसियं वंदे ॥१५॥ जो सो तित्थयराणं अपच्छिमो भारहम्मि वासम्मि । पुरिसर्वरमउलविरियं वदामि जिणं महावीरं ॥१६॥ पव्वाविया यः पढममेव गोयमा तिन्नि भाउया जेण । तिण्हं पि य परिवारो पन्नरससयाइं पुन्नाइं ॥१७॥ अवसेसा वि गणहरा अट्ठ कमेण तवसंजमे ठुविया । सव्वट्ठनिट्ठियटुं वंदामि जिणं महावीरं ॥१८॥ वेयपयाण य अत्थे कहिए वीरेण 'जो विगयमोहो । पव्वइयं तं धीरं सिरसा हं गोयमं वंदे ॥१९॥ जेण तया कोडिन्ना आणीया तावसा विगयमोहा । पव्वाविया य समणा भिक्खेण य विम्हयं नीया ॥२०॥ जो चरइ तवमुयारं उदारकित्तिस्स पायमूलम्मि । नायसुयस्स अरहओ तं सिरसा गोयमं वंदे ॥२१॥ जो सो सयाणुरत्तो जिर्णवीरं केवलिं अमियनाणी ।
अइरागबंधणेणं जस्स न उप्पज्जए नाणं ॥२२॥ १. अणंतर० खं. २ । २. पुरिसगण. खं.२ । ३. ०विया पढमेव सं. २ । ४. भावया खं. २ । ५. गोयमा चेव खं. २ । ६. तिन्हं खं. २ । ७. य खं. २ । ८. कम्मेण खं. २ । ९. विगयमोहेणं खं. २ । १०. उयार० खं. २ । ११. मुणिवसहं खं. २ । १२. महावीरं खं. २।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31