Book Title: Rushimandal Stava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 29
________________ ऑगस्ट २०११ रायगिहम्मि पुरवरे समुयाणट्ठा कयाइ हिंडंतो । पत्तो य तस्स भवणं सुवन्नकारस्स पावस्स ॥ २१२ ॥ जो कुंचगावराहे पाणिदया कुंचगं तु नाइक्खे । जीवियमणुपेहंतं मेयज्जमिसिं नम॑सामि ॥२१३॥ निप्फोडियाणि दोन्नि वि सीसावेढेण जस्स अच्छीणि । न य संर्जमाओ चलिओ मेयैज्जो मंदरगिरि व्व ॥२१४॥ तम्मि य बहुउवसँग्गे सम्मं अहियार्सियं मुणिवरेण । अह उपन्नमणंतं नाणवरं उत्तमं तस्स ॥ २१५ ॥ र्निप्फिडिऊण पुरवरा पाओवगओ तओ पुरिससीहो । आहारं च सरीरं कम्मं सेसं च धुणिऊण ॥२१६॥ उम्मुक्को जो भगवं जम्मणमरणपरियट्टणस (भ)याणं । भवसयसहस्समहणं मेयज्जमिसिं नम॑सामि ॥ २१७॥ संखदलविमलधँवलं जो पवरं सिद्धिपट्टणं पत्तो । सिद्धं विहुयरयमलं मेयज्जमिसिं नम॑सामि ॥२१८॥ जेण य गब्भगएणं माऊए डोहलं जणंतेणं । सव्वेसि जीवाणं नव मासे दाइओ अभओ ॥ २१९ ॥ ५ जीवाण अभयदाणेण जस्स अभओ त्ति ठावियं नामं । तं पुरिसपुंडरीयं पयाणुसारी (रिं) नम॑सामि ॥ २२०॥ जो पवरवद्धमाणस्स सासणे अणुचरे तवमुयारं । सेणियकुलकायलयं अभयं वंदामि अणगारं ॥२२१॥ तं दुरणुचरचरित्तं वंदे पवरगुणसत्तसंजुत्तं । अभयं विणयनयनिहिं अमरनरनमंसियं निच्चं ॥२२२॥ जो पव्वइओ संतो कासी अणियट्टितं तवोकम्मं । सव्वट्ठसिद्धिनिलयं अभयं वंदामि अणगारं ॥ २२३॥ जस्स घरम्मि अइगया असि - तोमर - मंडलग्ग - धणुहत्था । खुद्दा निवा (रा)णुकंपा चोरा ओसोवणि करिया ॥२२४॥ २९ १. निप्फेडि० खं. २ । २. धम्माओ खं. २ । ३. मेयज्जमिसिं नम॑सामि खं. २ । ४. ०सग्गं खं. २ । ५. ०सिए खं. २ । ६. निक्खिमिऊण खं. २ । ७. ०सरिसं खं. २ । ८. पञ्चमं गईं पत्तो खं. २ । ९. २१९ - २२८ पर्यन्तं खं. १ प्रतौ नोपलब्धं, पत्रमेकं नास्ति ।

Loading...

Page Navigation
1 ... 27 28 29 30 31