Book Title: Rushimandal Stava
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान-५६
श्रीऋषिमण्डलस्तवः ॥ इसिमंडलस्स गुणमंडलस्स तवनियममंडलधरस्स । संसारमंडलविहांडयस्स थयमुत्तमं वोच्छं ॥१॥ जिणवरसासणनिउणा जिणवरवयणाणुरत्तभावेणं । सुणह सुकयर्थयमिणं इसीसु इसिपालिणा निच्चं ॥२॥ भयेवंतम्मि य वीरे गोयमगोत्ते य इंदभूयिम्मि । धन्ने धम्मविर्हन्ने जियलोहे" अज्जलोहे- य ॥३॥ अइमुत्ते य तिगुत्ते धीरेधणुम्मि य तहा सुनक्खत्ते । सिद्धे य १°समणभद्दम्मि सालि भद्दे य सुपईटे ॥४॥ धीरे सुदंसणम्मि य दसन्नभद्दे सणंकुमारे य । रायरिसिम्मि य उद्दायणम्मि जउ सारणे य कयं ॥५॥ नीलगवसणे रामे लंचगैपुत्ते य बाहुबलि खंदे । विण्हुम्मि सुचियम्मि य सिवे य सिद्धम्मि बुद्धम्मि ॥६॥ केसिम्मि जियकिलेसे अणवज्जे वज्ज लाढपुत्ते य । तेयलिपुत्ते य १७कयं मुणिम्मि वारत्तए चेव ॥७॥ कुम्मगपुत्ते तह वेसियायणे तह य निन्नकुलपुत्ते । देवइपुत्ते य गए दोसु वि१८ पज्जुन्न-संबेसु ॥८॥ कालासवेसियम्मि य हरिएसे१९ तह सुकोसले कुसले । निग्गंथलंचगम्मि च अज्जे मेयज्जनामे य ॥९॥ अभयम्मि य अभयकरे जंबुम्मि य जम्ममरणनिम्मुक्के ।
ढंढम्मि गंगदत्ते नागदत्ते य अणगारे ॥१०॥ १. ०विग्घा० खं. २ । २. सुकयत्थमिणं खं. २ । ३. ०पालणा खं. २ । ४. भग० खं. २ । ५. ०भूयम्मि खं. २ । ६. विहिन्ने खं. २ । ७.८. ०लोभे खं. २ । ९. धीए य धणम्मि तह सु० खं. २ । १०. सुमण० खं. २ । ११. सालभद्दम्मि खं. २ । १२. सुपयढे खं. २ । १३. सेलग० खं. २ । १४. विन्हु० खं. २ । १५. सुव्व० खं. २ । १६. सुद्ध० खं. २ । १७. तहा खं. २ । १८. य खं. २ । १९. हरिएसुम्मि य सु० खं. २ । २०. ०नीहूए खं. २ ।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31