Book Title: Rushibhaashit Sootraaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
ऋषि
भाषित
प्रत
सूत्रांक
[?]
गाथा
॥१-६||
दीप
अनुक्रम
[१९२
१९८]
ऋषिभाषि
तेषु
प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
अध्ययन-[१९], .....मूलं [१] / गाथा [१६] .......... मुनि दीपरत्नसागरेण पुनः संकलित (पूर्वकाले आगमरूपेण दर्शितः) ऋषिभाषित-सूत्राणि - मूलं
[१९] 'आयरियायण' अध्ययनं
सिद्धि । सव्वमिणं पुराऽऽरियमासि आयरियायणेणं अरहता इसिणा बुद्दतं वज्जेजऽणारियं भावं, कम्मं वेव अणारियं आणारि याणि य मित्ताणि आरियन्तमुद्व ॥ १ ॥ जे जणाऽणारिए णिच्वं कम्मं कुव्र्वतऽणारिया । आणारिहि य मित्तेहि सीदति भवसागरे ॥ २ ॥ संधिज्जा आरियं मग्गं कम्मं जं वावि आरियं । आरियाणि य मित्ताणि आरिथत्तमुट्ठिए ॥ ३ ॥ जे जणा आरया fred, कम्मं कुरुवंति आरियं आरिएहि य मित्तेहि मुच्वंति भवसागरा ॥ ४ ॥ आरियं णाणं साहू, आरियं साहु दंसण' । 'आरियं चरणं साहू, तम्हा सेवय आरियं ॥ ५ ॥ ॥ एवं से सिद्धे बुद्ध विरए विराचे अलंतातिणो ॥ १६ ॥ आयरियाणमयणं ११ ॥
~28~
यण १८ आरियज्भ
यण १६

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67