Book Title: Rushibhaashit Sootraaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 64
________________ ऋषि भाषित IM सत्राका प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ........ अध्ययन--1, .........मूलं H / गाथा ......... मुनि दीपरत्नसागरेण पुन: संकलित (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं ऋषिभाषित-शास्त्रस्य प्रामाण्यं इसिभासि-1 स्थानाने १० स्थाने-दस दसाओ पं० तं०-१-२-३-४-५-पण्हावागरणदसाओ. .......पण्हावागरणदसाणं दस प्रामाण्यं दि अज्झयणा पं० त०- उवमा-संखा-इसिभासियाईxxएतहृत्तौ-प्रभव्याकरणदशा इहोक्तरूपा न दृश्यन्ते दृश्यमानास्तु पंचाश्रवपंचसंव रात्मिका इति । इहोक्तानां तु उपमादीनामध्ययनानामक्षरार्थः प्रतीयमान एव । तथा समवायाङ्गे॥४२॥ चोयालीसं अज्झयणा इसिभासिया दियलोगचुयाभासिया प० देवलोयचुयाणं इसीणं चोयालसिं इसिभासियज्झयणा प०। एतवृत्तौ चतुश्व हि त्वारिंशत्स्थानकेऽपि किञ्चिलिख्यते, चतुश्चत्वारिंशत् 'इलिभासिय' ति ऋषिभाषिताध्ययनानि कालिकभुताविशेषभूतानि 'दियलोयचुयामासिव' ति देवलोकच्युतैः ऋषिभूतैराभाषितानि देवलोकच्युताभाषितानि ॥ (कस्यापि प्रत्येकबुद्धस्य अन्यस्याः कस्याश्चिद् गतेरायातत्वमपेक्ष्य पञ्चचत्वादारिंशतोऽप्यध्ययनानां विवक्षा एकोनतयाऽत्र ) यशोदेवसूरिकृत-पाक्षिकसूत्रटीका [ वीरगणिशिष्यचन्द्रसूरिशिष्या यशोदेवाः][ वि सं.१९८०] । 'इसिभासियाइ 'न्ति, इह ऋषयः-प्रत्येकबुद्धसाधवस्ते चात्र नेमिनाथतीर्थवर्तिनो नारदादयो विंशतिः पार्श्वनाथतीर्थवर्तिनः पञ्चदश हा वर्धमानस्वामितीर्थवर्तिनो दश ग्राह्याः, तैर्भाषितानि पञ्चचत्वारिंशत्संख्यान्यध्ययनानि श्रवणाद्याधिकारवन्ति ऋषिभाषितानि||अत्र वृद्धसंप्रदाय:-IP मोरियपुरे नयरे सुरंबरो नाम जक्खो, धणनओ मेट्ठी, सुभद्दा भज्जा, तेहिं अन्नया सुरबरो विन्नत्तो-जहा जइ अम्हाणं पुत्तो होहि तो || | तुज्म महिसमयं देमोत्ति, एवं ताणं समजाओ पुत्तो । एत्यंतरे भगवं वद्धमाणसामी ताणि संबुझिहिन्तित्ति सोरियपुरमागओ । सेट्टी सभज्जो निग्गओ, संबुद्धो, अणुष्वयाणि । सो जक्खो सुविणए महिसे मग्गइ, तेणवि सेहिणा पिट्ठमया दिण्णत्ति । सामिणो य दोन्नि सीसा-धम्मघोसो य धम्मजसो व एगस्स असोगवरपायवस्स हेहा परियट्टिन्ति । ते पुब्वण्हे ठिया, अवरण्हेवि छाया | न परियत्तइ । तओ इको भणइ-तुझेसा लद्धी । विइओ भण-तुज्झत्ति । तओ एको काइयभूमिं गओ जाव छाया ॥४२॥ गाथा II-11 CDSCALCASSESSAGARLS अनुक्रम ~64~

Loading...

Page Navigation
1 ... 62 63 64 65 66 67