Book Title: Rushibhaashit Sootraaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
ཎྜལྕསྒྲོལཱ རྞྞམྦཱ ཟླ་ཟླཝཱ
भाषित
॥ २२ ॥
ऋषिभाषि
तेषु
प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि
अध्ययन - [२५], .. मूलं [२] / गाथा [१-२]
------...
मुनि दीपरत्नसागरेण पुनः संकलित ( पूर्वकाले आगमरूपेण दर्शितः) ऋषिभाषित-सूत्राणि” -मूलं
[२५] 'अंबड' अध्ययनं
तघां मडे परिव्यायण जोगंधरायणं एवं वयासी (स) मणे मे चिरई भो देवाणुपिओ ! गब्भवासा हि कहं न तुमं बंभचारी ?, तएषां जोगंधरायणे अवडं परिव्वाय एवं वयासी- भारिया एहि या एहि त ग्याणाहि जे खलु हारिता पावेहि कम्मेहिं अधिप्यमुक्का ते 1. खलु गन्भवासा हि रज्जति, ते सयमेव पाणे अतिवातति । अण्णेहिचि पाणे आठवावेति । अण्णेवि पाणे अतिवातायेते या सातिज्जति समणुजाणंति, ते खयमेव मुसं भासंति० सातिज्जति स० अविरताअप्यहितपच्चक्खात मणुजा अदत्तं अन्नं० साति०जाव सयमेव अच्वंभपरिग्गहं गिव्हंति मीलयं भणियव्वं जाव समणुजानंति, एवामेव ते अस्संजता अविरता अप्पडितपच्चवखातपाय कम्मा सकिरिया असंवुत्ता एकंत 'डां एकतबाला बहु पायें कम्म कलिकलुस समज्जिणित्ता इतो चुता दुग्गतिगामिणो भवंति, एहि हारिता आताणाहि । जे खलु आरिया पावेहिं कस्मेहिं विप्यमुक्का ते खलु गन्भवासा हि णो सज्जंति, ते णो सयमेव पाणे अतिवातिन्ति एवं तथेव विवरीत जाब अकिरिया संबुडा एकंतपण्डिताववगतरागदोसा तिगुत्तिदुत्ता तिदंडोवरता णीसल्ला आरक्खी ववगयचउक्कलाया खडविकहविवज्जिता चमन्वयतिगुत्ता, पंचिंदियसुबुडा छज्जीवणिकाय सुड्डु णिरता सत्तभयविप्यमुक्का अट्ठमयडाणजढा णवयंभचेरगुत्ता दससमा हिद्वाण'पयुक्त बहु पावकम्मं कलिकलुस' खचइत्ता इतो चुया सोग्गतिगामिणो भवंति से णं भगवं ! सुतमगाणुसारी खीणकसाया दते दिया सरीरसाधारणट्ठा जोगसंघणता गचकोडीपरिसुद्ध दसदोसविप्पमुक्कं उग्गमुष्यायणासुद्ध इतराइतरेहिं कुलेहि परकडपरिणितिं विगति गाल विगतधूमं पिंडं सेज्जं उवधिं च गवेसमाणा संगतविणयोवयारसालिणीओ कलमधुररिभितभासिणीओ संगतगतहसितभणितसु दरथणजहण परिचाओ इत्थियाओ पासिता घो मणसाचि पाउब्भावं गच्छति, से कथमेत विगतरागता १, सरागस्सवि त छ अक्सि मोहस्स तत्थ तत्थ इतराइतरेसु कुलेसु परकड जाव रूबाइ पासित्ता णो मणसावि पादुभावो भवति, तकमिति । मूलघाते तो रुक्खो, पुप्फघाते ह फलं । छिण्णाए मुद्ध सूईए, कतो तालस्स रोहणं ॥ १ ॥ से कथमेतं १, हत्थिम रसणं, तेल्लापाउधम्मं किंपागफल णिरिसणं,
~36~
112 11
अंडज्म य णं २७

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67