Book Title: Rushibhaashit Sootraaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
ऋषि भाषित
प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ......... अध्ययन-[३५], ........मूलं [१] / गाथा [१-१९] ... मुनि दीपरत्नसागरेण पुन: संकलित (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं
[३५] 'अद्दालईज्ज' अध्ययनं
पता
सत्राक
कहान
गाथा ||१-१९||
महालाज
ऋषिभाषि
सिद्धि । चउहि ठाणेहिं खलु भो जीवा कुप्पता मज्जता गूहता लुब्भता बज्ज समादिययंती, बज्ज समादिइत्ता चाउरतसंसारकतारे पुणोरअत्ताणं पडिविर्वसंति, त कोहेमं माणेघा मायाए लोमेणं, तेसिं च णं अहं पडिघातहेउ अकुप्पंत अमजते अगृहते अनुभंते तिगुत्ते तिदडविरते णिस्सल्ले अगारवे चउविकहविवज्जिए पंचसमिते पंचेदियसुसंडे सरीरसाधारणवा जोगसंधणट्ठा णयकोडीपरिसुद्ध दसदोसविप्पमुक्कं उगमुप्पायणासुद्धं तत्थ तत्थ इतरस्तरकुन्देहि परकडपरणिहितं विगतिगालं विगतधूम सत्यातीतं सत्थपरिणतं पिंड सेज्ज उवहिं च एसे भामित्ति. अहालए अहहता इसिणा बुइत'- अण्णाणधिप्पमूढप्पा, पच्युप्पण्णाभिधारए। कोयं किच्चा महापाणं, अप्पा विधा। अपकं ॥१॥ मण्ण पाणेण घिद्धे तु, भचमेक्कं विणिज्जति। कोधवाणे पविट्ठ तु, णिज्जती भवसंतति ॥२॥ अण्णाणविष्यमूहप्प प० माणं किच्चा महावाण० अ॥३॥ मन्ने थाणेण. माणवाणे पवि०॥४॥ एवं मायाएवि० ॥५६॥ लोभेऽवि ॥ ८॥ दो नामम०३५ सिलोका । तम्हा तेसिं विणासाय, सम्ममागम्म संमति । अप्पं परं च जाणित्ता, चरे विसयगोयरं ॥३॥ जेसु जायते कोधाती, कम्मबंधा महाभया । ते वत्थू सव्वभावेणं, सव्वहा परिवज्जए॥६॥ सत्यं सल्लं विसं जंतं, मज्जं वालं तुभासणं । बज्जे तो तंणिमेत्तं गं, दोसेण ण विलप्पति ॥ ७॥ आत परं च जाणेज्जा, सव्वभावेण सव्यथा । आय€ च परहूं च, पिपं जाणे तहेवय ॥ ८॥ सप गेहे पलितमि, किं धावसि परातक। सयं गेह णिरित्ताण, ततो गच्छे परातकं ॥६॥ मातह जागरो होहि, मा परद्वाहिधारए । आतट्ठो हावए तस्स, जो परद्वाभिधारए ॥१०॥ जइ परो पडिसेवेज्ज, पावियं पडिसेवणं। तुम मोणं करें तस्स, के अटे परिहायति ? ॥११॥ आतहो । णिज्जरायतो, परहो कम्मबंधणं । अत्ता समाहिकरणं, अप्पणो य परस्स य ॥ १२ ॥ अपणातयंमि अट्टालकमि, किं जग्गिएण. वीरस्स। णिवर्गमि जग्गियव्व', इमो हु बहुचोरतो गामो ॥ १२ ॥ जग्गाही मा सुवाही माहु ते धम्मचरणे पमत्तस्स । काहिंति बहु चोरा; संजमजोगेहि डाकम्म ॥ १३ ॥ (जोगे हिट्ठा० प्र०) पंचेवियाई सपणा दंड सल्लाई गारवा तिषिण। बावीस व परीसहा चोरा
दीप
अनुक्रम [३८७४०६]
~48~

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67