Book Title: Reviews Of Different Books
Author(s): 
Publisher: 

Previous | Next

Page 13
________________ REVIEWS 309 schriften aus den Turfanfunden, Teil II (Wiesbaden, 1968), p. 19 (BHSD has only abhisyanda "flux, ulceration of the teeth" but see abhisyanna and abhisyandati). abhisamskara - 11.5, 12.12, 13.4, 47.14, 51.2, 80.7, 396.6 rddhyabhisamskara. a-manyana - sarvadharmamanyane samadhau 330.2-3. a-manyana-ta - tyagasyamanyanatam (Y. degta) careyam ... ksantyamanyanatam (Y. ksantyamanyanata)... careyam 229.8-10; sarvasamadhaya udayavyayamanyanatam gacchanti 330.3. artha-vasa - kim-arthavasam samanupasyamano 193.9-10; kam arthavasam sampasya manah 268.9. arthika - in comp.: 163.9, 268.7,11,14, 269.2,6 bodhyarthika; punyarthi 85.16; annarthika yavad ratnarthika 350.11; with loc.: sambodhav arthika 84.15, 'narthikas (Y. 'nathakas) trisu sucaritesu 224.11; with instr.: kusalamulenarthikah 85.15 svakayajivitenapy anarthikah 144.18, anarthikas (Y. okah) tribhir yanair anarthika devamanusikabhih sampattibhir anarthikah kusalaparyestya 149.3-5, anarthikas tribhih punyakriyavastubhir 200.9, anarthikas tribhir yanair 200.11-12, anarthiko (Y. anarthako) divyasukhopapattibhih 230.6, anarthikas tribhir yanair 234.3, anarthika devamanusyasrisampattibhir 234.10. avabhasa - tesam na Sumerur avabhasam agacchati 11.10-11, na ca Sumerus caksuso 'vabhasam agacchati 99.11, na ca tesam Sumerus ... 100.11-12; buddhaksetrana vabhasagatanam sattvanam 252.1, sarvabuddhaksetravabhasagata 258.14-15. avarupta - 31.17-18, 79.9, 115.12, 133.5, 151.14, 170.14, 224.2, 225.6, 305.19, 310.12,14 avaruptakusalamula; 79.13, 170.15, 208.10, 240.2, 260.9 anavaruptakusalamula; sravakayane bijam avaruptam syat 242.17; laksananuvyanjananavaruptabijanam 253.7-8. avaropayati - kusalamulany avaropayitva 32.10-11; kusalamulany avaropya 42.8-9; kusalamulany avaropitavan 34.9; bhagavatah sasane 'varopitakusalamulas 76.16-17, avaropitanirvanabijasantatinam sattvanam 240.3-4, sravakayane bijany avaropitani 244.8; agramargabijam avaropayeyam 239.4. avahotimaka - durvarna avahotimaka ahrika 234.17; durvarna avahotimaka (? MSS. drohodimaka, prohodimaka; T. mi sdug-pa as in 234.17) 307.6. avinipata-dharman - avinipatadharmano yavad bodhiparyantat 15.9-10. asanga-pratibhana-ta - bodhisattvo mahasattvah asargapratibhanatam pratilabhate 30.11 agshita - svasarire 'py anagrhitamanasah 107.7; agshitasantanah 260.1, aglhitasanta nanam sattvanam 261.11. agraha - agrahaparigrahasabdo 236.11. ajaneya - dhyanasambharo bodhisattvanam ajaneyacittatayai samvartate 187.8-9, id. 338.11-12 (Y. degtaya). atmabhava = body of a tathagata: tathagatasyatmabhavam 11.16-17, vajramayam atmabhavam adhitisthati (Candrottamas tathagatah) 33.6-7; great body seen by Samudrarenu (=Sakyamuni): sahasrayojanapramanam atmabhavam samanupasyati 66.15-16, mahan atmabhavo drstah 69.13, yat tvam brahmanadraksit mahantam atmabhavam 72.7-8; body magically created by Samudrarenu: nairayikam atmabhavam abhinirminitva 153.15-16, tatharupam atmabhavam nirminitva 154.11; enormous body obtained by Durdhana (=Sakyamuni): parvatapramanam atmabhavah samvrttah 364.4, evamrupo mamatmabhavah pradurabhavat 366.9-10, evamrupenatmabhavena ... sattvam samtarpayeyam 367.2-4 (cf. 367.16,19); enormous body of Sakyamuni: yojanapramanamatram atmabhavah samsthitah 411.9-10; attainment of a body by ordinary beings: yatharupesu ca bhagavan sattvah kulesupapadyante, yatharupas ca tesam atmabhavapratilabhah 154.6-8. adinava - adinavadarsi 35.14. adeya-vakya - dharmadesakah adeyavakyah 162.16-17. abhasa - naiva tasmin samaye SumeruCakravada Mahacakravadah (Y. dah) caksusa abhasam agacchanti 26.9-10 (cf. 411.16); prthivi caksuso nabhasam agacchati

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23