Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 3
________________ auntimoniammamta प्रवचनसारोद्धारे सटीके प्राककथनम् । महम् ॥ ॥ श्री शहखेश्वरपाश्वनाथभगवते नमः ॥ । पिंडवाडामंडनश्रीमहावीरस्वामिने नमः ॥ ॥ पूज्यपादसद्गुरुदेव श्रीमविजयसिद्धिसूरीश्वरेभ्यो नमः॥ ॥ पूज्यपादसदगुरुदेव श्रीमविजयभद्रसूरीश्वरेभ्यो नमः ।। | पूज्यपादसद्गुरुदेव श्रीमद्विजयप्रेमसूरीश्वरेभ्यो नमः ।। * प्राककथनम् * परमकृपालोः परमात्मनः सद्गुरुदेवानां च निःसीमकृपया, वृहद्गच्छीयाचार्यनेमिचन्द्रसूरीश्वरैविरचितस्य श्रीचन्द्रगच्छीयाचार्यसिद्धसेनसूरीश्वरकृततत्वज्ञानविकाशिनीटीकोपेतस्य यथार्थाभिधानस्य श्रीप्रकचनसारोद्धारग्रन्थरत्नस्य ९७ द्वारात्मकः प्रथमः खण्डः प्राचीनहस्तलिखितादर्शादिविविधसामग्रयनुसारेण संशोध्य सम्पाद्य च विदुषां पुरत उपन्यस्यते । ग्रन्यकृता परिचयः ग्रन्थकुता श्रीनेमिचन्द्रसूरीश्वराणां जीवनवृत्तं नोपलभ्यते कुत्रचित् । गुरुपरम्परा सत्ताकालश्च ज्ञायते श्रीमद्भिरेव विरचितस्य 'अनन्तनाथचरित' ग्रन्थस्य प्रशस्तितः । 'गुरुपरम्परा चेत्थम् १ इयं गुरुपरम्परा पण्डित अमृतलाल मोहनलाल भोजक महाशयेन लिखितात , 'भाख्यानकमणि कोश-प्रन्थस्य प्रायथनात उद्धृता।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 678