________________
Version 001: remember to check http://www.AtmaDharma.com for updates
परमात्मने नमः
શ્રી સમયસાર ગાથા: ૩૦૮–૩૧૧ अथात्मनोऽकर्तृत्वं दृष्टान्तपुरस्सरमाख्याति
दवियं जं उप्पज्जइ गुणेहिं तं तेहिं जाणसु अणण्णं। जह कडयादीहिं दु पज्जएहिं कणयं अणण्णमिह।। ३०८ ।। जीवस्साजीवस्स दु जे परिणामा दु देसिदा सुत्ते। तं जीवमजीवं वा तेहिमणण्णं वियाणाहि।। ३०९ ।। ण कुदो चि वि उप्पण्णो जम्हा कज्जं ण तेण सो आदा। उप्पादेदि ण किंचि वि कारणमवि तेण ण स होदि।। ३१०।। कम्मं पडुच्च कत्ता कत्तारं तह पडुच्च कम्माणि।
उप्पज्जंति य णियमा सिद्धि दु ण दीसदे अण्णा।। ३११ ।। जीवो हि तावत्क्रमनियमितात्मपरिणामैरुत्पद्यमानो जीव एव, नाजीवः, एवमजीवोऽपि क्रमनियमितात्परिणामैरुत्पद्यमानोऽजीव एव, न जीवः, सर्वद्रव्याणां स्वपरिणामैः सह तादात्म्यात् कङ्कणादिपरिणामैः काञ्चनवत्। एवं हि जीवस्य स्वपरिणामैरुत्पद्यमानस्याप्यजीवेन सह कार्यकारणभावो न सिध्यति, सर्वद्रव्याणां द्रव्यान्तरेण सहोत्पाद्योत्पादकभावाभावात्: तदसिद्धौ चा-जीवस्य जीवकर्मत्वं न सिध्यति; तदसिद्धौ च कर्तृकर्मणोरनन्यापेक्षसिद्धत्वात् जीवस्याजीवकर्तृत्वं न सिध्यति। अतो जीवोऽकर्ता अवतिष्ठते।
अनुवाद: હવે આત્માનું અકર્તાપણું દષ્ટાંતપૂર્વક કહે છે:જે દ્રવ્ય ઊપજે જે ગુણોથી તેથી જાણ અનન્ય છે, જ્યમ જગતમાં કટકાદિ પર્યાયોથી કનક અનન્ય છે. ૩૦૮. જીવ અજીવનાં પરિણામ જે દર્શાવિયાં સૂત્રો મહીં, તે જીવ અગર અજીવ જાણ અનન્ય તે પરિણામથી. ૩૦૯ ઊપજે ન આત્મા કોઈથી તેથી ન આત્મા કાર્ય છે, ઉપજાવતો નથી કોઈને તેથી જ કારણ પણ ઠરે. ૩૧૦. २! धर्भ-माश्रितोय ता, र्भ ५४॥ l तो, આશ્રિતપણે ઊપજે નિયમથી, સિદ્ધિ નવ બીજી દીસે. ૩૧૧.
Please inform us of any errors on rajesh@AtmaDharma.com