Book Title: Pravachan Pariksha Part 02 Author(s): Dharmsagar Publisher: Rushabhdev Kesarimal Shwetambar Samstha View full book textPage 6
________________ कपूरदिपूजानिषेधः श्रीप्रवचन परीक्षा ६. विश्रामे ॥४॥ HOUGHOUGH PROROUGHOUGHOUG पौर्णिमीयक इत्याख्या, केचिच्च तदीया एव जिनप्रतिमानां पुरस्तात् कर्पूरवासजलफलादिपूजानिषेधनेन साधुमार्गप्रवर्तनात् साधु| पौर्णिमीयक इत्यपि बोध्यमितिगाथार्थः ॥९॥ अथ तस्य प्ररूपणामाह कप्पूरवासजलफलदब्वेहिं न होइ दवजिणपूआ। सेसमुवएसपमुहं पुण्णिमसरिसं मुणेअव्वं ॥१०॥ कर्पूरवासजलफलद्रव्यैः द्रव्यजिनपूजा न भवति, कपूरेण-घनसारेण मिश्रितो यो वासः-चन्दनचूर्ण यद्वा कर्पूरश्च वासश्रेति द्वन्दूः तेन ताभ्यां वा प्रातः श्राद्धैः पूजा क्रियते सा तेन प्रतिषिद्धा, तथा जलफलादीनां पुरो ढौकनेन याऽग्रपूजा क्रियते सापि तेन प्रतिषिद्धा, तत्राष्टप्रकारादिपूजासु वासादिमिः पूजा प्रतीतैव, यदुक्तं-"पंचोपचारजुत्ता पूआ अहोवयारकलिआ य। रिद्धि| विसेसेण पुणो नेआ सन्योवयारावि ॥१॥तहि पंचुवयारा कुसुमक्खयरगंध३धूव४दीवहिं५ । कुसुम १ क्खय २ गंध ३ पईव ४] | धूव५नेवेजदफलजलेहि ८ पुणो ॥२॥ अट्टविहकम्महणणी अड्डवयारा हवइ पूआ ॥३॥ षट्पदी, सव्वोवयारपूआ ण्हवणचणवत्थ| भूसणाईहिं। फलबलिदीवाईनगीअआरतिआईहिं ॥२॥ इति बृहद्भाध्यादौ, तथा 'अरहंताणं भगवंताणं गंधमल्लपईवसम्मजणविलेवणविचित्तबलिवत्थधूवाइएहिं पूआसकारेहिं पइदिणमब्भचणं पकुव्वाणा तित्थुत्थप्पणं करेमो'त्ति श्रीमहानिशीथे तृतीयाध्ययने, इत्याद्यागमेषु कर्पूरवासजलफलप्रदीपादिद्रव्यद्रव्यपूजायाः सद्भावात् , तथा परम्पराया अपि विद्यमानत्वाचात्किचित्कर एवास्यो|पदेशः । शेषम्-एतत्मरूपणादतिरिक्तमुपदेशप्रमुखम्-उपदेशप्रवृत्यादिकं पूर्णिमासदृशं-पौर्णिमीयकमतसमानं ज्ञातव्यं, द्वितीयविजामे वर्णितो यो राकारक्तः पूर्णिमापाक्षिकादिवितथपरूपणाऽऽसक्तस्तन्निराकरणमत्रापि बोध्यमितिगाथार्थः ॥१०॥ अथ पञ्चमविalश्रामोपसंहारमाह H OSTPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 356