Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 11
________________ श्रीप्रवचन परीक्षा ७ विश्रामे aroup ॥९॥ नेवं निअमो जम्हा दिति असंतंति नेव संतंपि। जिणपमुहा सुअणाणं केवलणाणं च आहरणं ॥१०॥ श्रुतदेवता| नैवं नियमः-सदेव दीयते नान्यदित्येवं नियमो नास्तीति, अत्र व्यभिचारस्थानमाह-'दिति'त्ति जिनप्रमुखाः-जिनेन्द्रा | दिस्तुति सादियोऽसदपि-स्वसत्तायामविद्यमानमपि ददति, सदपि विद्यमानमपि च न ददति, तत्किमुदाहरणमित्याह-श्रुतज्ञानं केवलज्ञानं सिद्धिः चोदाहरणम् , अयं भावः-जिनेन्द्राणां स्वसत्तायां श्रुतज्ञानं नास्ति तदपि 'उप्पन्नेइ वे'त्यादिमातृकापदेन तेऽहंतो द्वादशाङ्गीमपि | भावश्रुतं प्रयच्छन्ति, अत एव शक्रस्तवे 'चक्खुदयाण'मित्यर्हतां विशेषणं, न चाहतां श्रुतज्ञानं सत्तायां भविष्यतीति शङ्कनीयं, छायस्थिके ज्ञाने नष्ट एव केवलोत्पत्तेः, यदागमः-"उप्पणंमि अणंते नईमि उ छाउमथिए णाणे"त्ति, अस्ति च केवलज्ञानं तदंश| मपि न प्रयच्छन्ति, विद्यमानस्यापि तस्य दानाशक्तेः, अत एव मत्यादिज्ञानचतुष्टयस्य नोद्देशादिकं, श्रुतज्ञानस्य तु तस्य सत्त्वात् , में | यदागमः-"चत्तारि णाणाई ठप्पाइं ठवणिजाई, णो उद्दिसजंति यावत् सुअणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो पवत्तई"त्ति, तथा अकेवलिनोऽपि गौतमादयः स्खशिष्यान् प्रति हेतुमात्रभवनेन केवलज्ञानदायिनो, न तथा लब्ध्यादीनामपीत्येवमुदाहरणेन यद्यपि श्रुतदेवताया भवविरहो नास्ति तथापि तादृग्वस्तुस्वभावाद् दद्याद्वा भवाविरहहेतुत्वात् कारणे कार्योपचाराद्भवविरहरूपाणि ज्ञानादीनि तेषां दात्री भवत्येव, ननु श्रीहेमाचार्यादिदृष्टान्तेन श्रुतज्ञानदातृत्वं भवतु, एवं दर्शनस्यापि नासंभवो, यतो देवादि|भ्योऽपि सम्यक्त्वलाभश्रवणात् , परं चारित्रं तु ततो न भवत्येवेतिचेन्मैवं, हेतुमात्रेण मेतार्यादीनामागमे प्रतीतत्वात् , शासन देव्यादिभ्यो रजोहरणादिलिङ्गलाभात् प्रत्येकवुद्धादीनामपि द्रव्यचारित्रलाभस्याविरोधात , तेन तद्वरप्रार्थनं नायुक्तमितिगाथार्थः |॥१०॥ न चैवं सर्वथा नियमाभाव एव, किंतु क्वचिनियमोऽपीत्याह GHOGOOGHOOHOOHOROIN . OUGHook ॥९॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 356