Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 4
________________ श्रीप्रवचनपरीक्षा ६ विश्रामे ॥२॥ THONGKONG DOGOGOINGHOK अह अण्णया कयाई कुमरनरिंदेण पुच्छिओ सूरी । पुण्णिमपक्खसरूवं परूविअं तेण तस्स पुरो ||४|| तत्तो रण्णा भणिअं सिद्धंतासायगो महापावो । मा चिट्ठउ मे रज्जे इअ चिंतिअ सूरि विण्णत्तो ॥ ५ ॥ सूरिभणिएण विहिणा निज्जुहिओ पुण्णिमो अ निअरजा । एवं दिवं गयंमि अ सूरिंमि दिवं गओ राया ॥ ६ ॥ रहचरिआए एगो समागओ सुमतिसिंहनामेणं । पत्तणनयरे दिट्ठो पुट्ठो लोएण कोऽसि तुमं ? ॥ ७ ॥ ते सुकेण भणिअं पुण्णमिओ सपुत्र्वओ अहयं । जाया तन्नामेणं तस्संत वुडवयणमिणं ॥ ८ ॥ श्री हेमचन्द्रसूरिर्दुष्पमासमये केवली त्रिकोटीग्रन्थकर्त्ता कलिकालसर्वज्ञ इति जैनसमये पण्डितैरुक्तः, परसमये - नैयायिकान्यतीर्थिकशासने शब्दादिशास्त्रेषु - व्याकरणादिग्रन्थेषु सिद्ध इव सिद्ध इति प्रसिद्धः - ख्यातिमान्, अत एवाद्याप्यन्यतीर्थिका ब्राह्मणादयः शब्दनिष्पच्यादिविप्रतिपत्तौ यदाह श्रीहेममूरित्यादिवचोभिः सिद्धान्तयन्तीतिगाथार्थः ॥ २॥ तस्योपदेशात् - श्री हेमाचार्योपदेशाजीवाजीवादिषु नवसु तवेषु विशारदो - निपुणो दयाप्रवरः- सर्वप्राणिष्वनुकम्पा श्रेष्ठो राजा कुमारपालः परमाईतरेखा - परमाः - प्रकृष्टा ये आर्हताः - श्रावकास्तेषु रेखा - रेखाबद्धः, अद्वितीय इत्यर्थः, आस्तां जीवमारिः, वचोमात्रेणापि मारिशब्दो न भणनीय इत्यनुकम्यापरायणोऽभूद्, एषा च स्वान्यसमयेषु प्रसिद्धिरद्यापि निश्चला इति, इतिगाथार्थः ॥ ३ ॥ अथान्यदा - एकदा प्रस्तावे कुमारनरेन्द्रेण पूर्णिमापक्षस्वरूपं - कोऽयं तीर्थाद्भिन्नः पूर्णिमापक्षः कीदृशश्वेत्यादि पूर्णिमापक्षव्यतिकरं सूरिः - श्री हेमचन्द्रसूरिः पृष्टः - प्रश्नविषयी कृतः, तेन सूरिणा तस्य - राज्ञः पुरः खरूपं - पूर्णिमापक्षस्वरूपं प्ररूपितं यथा - श्री चन्द्रप्रभाचार्य ? श्रीमुनिचन्द्रसूरिः २ श्रीमानदेवसूरिः ३ श्रीशान्तिचन्द्रसूरिश्वेति ४ चत्वारोऽप्याचार्या एकगुरुशिष्याः, तेषु श्रीमुनिचन्द्रसूरिः संवेगवैराग्यादिगुणनिधिः सर्वलोक CNGHDI SONGYONGHOIGGONGK सार्धपौर्णि मीयकः ॥२॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 356