Book Title: Pravachan Pariksha Part 02
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 5
________________ श्रीप्रवचन परीक्षा ६ विश्रामे ॥३॥ सार्धपौर्णिमीयकः | विख्यात इत्यादि यावन्मुनिचन्द्रसूरिमत्सरेण चन्द्रप्रभाचार्यः पूर्णिमापक्ष प्रादुष्कृतवानित्यादि द्वितीय विश्रामोक्तं सर्वमप्युक्तमितिगाथार्थः ॥४॥ तत्स्वरूपं निशम्य राज्ञा भणितम्-अयं सिद्धान्ताशातको महापापः, ततो मे राज्ये मा तिष्ठतु इति चिन्तयित्वा सूरिर्विज्ञप्तः-एतादृशो मे राज्यात्कथं निष्काश्य इत्यादीतिगाथार्थः ॥५॥ सूरिभणितेन विधिना, तत्र विधिरेवं-प्रथमं श्रीमरिणा | भो पौर्णमीयक पूर्णिमापाक्षिकं न सिद्धान्ते न वा परम्परायामिति, अत्र यदि तव समीहा स्यात् तदा विचारयाम इत्युक्ते भणितवान् "रूसउ कुमरनरिंदो अहवा रूसउ हेमसूरिंदो। रूसउ य वीरजिणिंदो तहावि मे पुण्णिमापक्खो॥१॥" इत्यनुचितवचसा विशेषतो रुष्टेन राज्ञा भणितं "साहूण चेइआण य पडिणीअं तह अवण्णवायं च । जिणपवयणस्स अहि सव्वत्थामेण वारेइ ॥२॥"ति | भगवदुपदेशात् मया किं कर्त्तव्यमित्यादि, ततः श्रीसूरिणा प्रवचनोड्डाहं चेतस्यवधृत्य रोषादुपशामितेन राज्ञा निजराज्याद-अष्टादशदेशेभ्यो निष्काशितः पूर्णिमीयकः, एवं कियता कालेन सूरौ-श्रीहेमचन्द्राचार्ये दिवं गते सति राजा-कुमारपालनामापि दिवं गत इतिगाथार्थः ॥६॥ इदानीं पत्तनादौ कीदृग् व्यतिकरोऽस्तीति विलोकननिमित रहश्चर्यया-न्यग्वृत्या नाम्ना सुमतिसिंहाचार्यः पत्तने समागतः, तत्र दृष्टः सन् लोकेन पृष्टः-कोऽसि त्वमितिगाथार्थः ॥७॥ तेन-सुमतिसिंहाचार्येणोत्सुकेन-निर्भयतया सोत्साहोत्कर्षेण सार्द्धशब्दः पूर्व यस्य स एवंविधः पौर्णिमीयका-सा पौर्णिमीयकोऽहमिति भणितमित्यर्थः, तत आरभ्य तत्संततिस्तनाम्ना जातेतीदं वृद्धवचनमितिगाथार्थः ॥८॥ अथ केचित्तदीया वदन्ति यत्तदाह केइवि भणंति पुणिमसमुदाए सुमइसिंह आयरिओ। पगईए सोमालो तेणं सो साहपण्णिमिओ ॥९॥ केचित्पूर्णिमीयका भणन्ति-पूर्णिमासमुदाये सुमतिसिंहाचार्यः प्रकृत्या सुकुमारः, मृदुप्रकृतिक इत्यर्थः, तेन तदपत्यानां साधु DOOGGOOHOWOOO ॥३॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 356