Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha Author(s): Rushabhdev Kesarimal Samstha Publisher: Rushabhdev Kesarimal Samstha View full book textPage 3
________________ RENC0 ॥ॐनमः जिनाय || विधिद्वार श्रीयशोदेबीये प्रत्या ख्यान श्रीमद्यशोदेवसूरिसूत्रितं प्रत्याख्यानस्वरूप। C स्वरूप ॥१॥ तवझाणानलनिवदुट्टकम्मिधणं जिणं नमिउं । पच्चक्खाणसरूवं भणामि सुत्ताणुसारेण ॥ १॥ पइदिणमुका वओगाओ लेसेणाहारगोयरं पायं । अद्धापच्चक्खाणं वोच्छं नवकारमाईयं ॥ २॥ पञ्चक्खाणं नियमो अभिग्गहो | विरमणं वयं विरई । आसवदारनिरोहो निवित्ति एगट्टिया सहा ॥३॥ पडिकूलमविरईए विरईभावस्स आभिमुक्खणं । खाणं कहण सम्म पच्चक्खाणं विणिद्दिढ ॥ ४ ॥ अद्धा कालो भण्णइ तप्परिमाणादभेदबुद्धीए । करितमेवमद्धापच्चक्खाणं मुणेयव्वं ॥५॥ अद्धापच्चक्खाणपुरस्सरमेगासणाइ पाएण । पडिवज्जिज्जइ तेणं अद्धारूवं तयंपि मयं ॥ ६॥ गहणे विहिं १ विसुद्धिं २ सुत्तवियारं च ३ पारणविहिं च ४ । सयपालणं५ फलं चिय ६ एयस्स भणामि ऽहाकमसो ॥ ७॥ नवकाराई सुत्तं सव्वं पयवंजणेहि जाणतो । अत्थं च तस्स सम्मं आहारागारमाईयं 2॥८॥ सूरे अणुट्ठिएच्चिय गुरुणो चरणुज्जयस्स गीयस्स । काऊण सुत्तविहिणा विणयं किइकम्ममाईयं ॥९॥ गिण्हइ पच्चक्खाणं उवउत्तो साबगो व साहू वा । अणुभासंतो वयणं गुरुणो लहुतरसरेण च ॥ १० ॥गुरुविरहेPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 210