________________
RENC0
॥ॐनमः जिनाय ||
विधिद्वार
श्रीयशोदेबीये प्रत्या
ख्यान
श्रीमद्यशोदेवसूरिसूत्रितं प्रत्याख्यानस्वरूप।
C
स्वरूप
॥१॥
तवझाणानलनिवदुट्टकम्मिधणं जिणं नमिउं । पच्चक्खाणसरूवं भणामि सुत्ताणुसारेण ॥ १॥ पइदिणमुका वओगाओ लेसेणाहारगोयरं पायं । अद्धापच्चक्खाणं वोच्छं नवकारमाईयं ॥ २॥ पञ्चक्खाणं नियमो अभिग्गहो | विरमणं वयं विरई । आसवदारनिरोहो निवित्ति एगट्टिया सहा ॥३॥ पडिकूलमविरईए विरईभावस्स आभिमुक्खणं । खाणं कहण सम्म पच्चक्खाणं विणिद्दिढ ॥ ४ ॥ अद्धा कालो भण्णइ तप्परिमाणादभेदबुद्धीए । करितमेवमद्धापच्चक्खाणं मुणेयव्वं ॥५॥ अद्धापच्चक्खाणपुरस्सरमेगासणाइ पाएण । पडिवज्जिज्जइ तेणं अद्धारूवं तयंपि मयं ॥ ६॥ गहणे विहिं १ विसुद्धिं २ सुत्तवियारं च ३ पारणविहिं च ४ । सयपालणं५ फलं चिय ६ एयस्स
भणामि ऽहाकमसो ॥ ७॥ नवकाराई सुत्तं सव्वं पयवंजणेहि जाणतो । अत्थं च तस्स सम्मं आहारागारमाईयं 2॥८॥ सूरे अणुट्ठिएच्चिय गुरुणो चरणुज्जयस्स गीयस्स । काऊण सुत्तविहिणा विणयं किइकम्ममाईयं ॥९॥
गिण्हइ पच्चक्खाणं उवउत्तो साबगो व साहू वा । अणुभासंतो वयणं गुरुणो लहुतरसरेण च ॥ १० ॥गुरुविरहे