________________
१४८
दननो पण त्याग करे, माटे अनुमोदनना त्रण भांगा -तिविह तिविणं १, तिविहं दुविहेणं २, तिविहं एगविहेणं ३ ए त्रण . उक्त पटभंगीमां उमेरवाथी नवभंगी थाय ।
-
संगीना उत्तरभांगा करवाथी एकवीश भंगी थाय छे ते नीचे प्रमाणे
न
षट्संगीनो पहेलो भांगो-दुविहं तिविहणं न करेमि न कारवे मणसा वयसा कायसा, एमां विकल्प उठता नथी माटे एनो उत्तरभांगो एकज रहे । बीजो भांगो-दुविहं दुविहेणं, एना उत्तर भांगा त्रण थाय ते न करेमि न कारवेमि मणसा वयसा १, करेमि न कारयेमि मणसा कायसा २, न करेमि न कारवेमि वयसा कायसा ३ | त्रीजो भांगो-दुविहं एगविहेणं, एना उत्तरभांगा त्रण न करोमि न कारवेोमि मणसा १, न करेमि न कारवे वयसा २, न करेमि न कारवेमि कायसा ३ । चोथो भांगोएगविहं तिविहेणं, एना उत्तरभांगा बे- न करेमि मणसा वयसा कायसा १, न कारवेमि मनसा वयसा कायसा २। पांचमो भांगो एगविहं दुविहेणं, एना उत्तरभांगा ६ नकरेमि मणसा वयसा १, नकरेमि मणसा कायसा २, न करेमि वयसा कायसा ३, न कारवेमि मणसा वयसा ४, न कारवोम मणसा कायसा ५, न कारवेमि वयसा कायसा ६ । छट्ठो भांगो - एगविहं एगविहेणं, एना उत्तरभांगा ६ न करेमि मणसा १, न करेमि वयसा २, न करेमि कायसा ३, न कारवेमि मणसा ४, न कारखेमि वयसा ५ न कारवे कायसा ६ । एवी रीते षट्संगीना उत्तरभागा २१ थाय, एज एकवीशभंगी कहेवाय छे ।