Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ सम्यग्दृष्टानं सम्यग्ज्ञानमिति नियमतः सिद्धम् । भा० सम्यग्दृष्टेनिं० आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥ २२७ ॥ २-८ उपयोगो० सामान्य खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । ९ अष्टचतुर्भेदः साकारोऽनाकारश्च सोऽष्टभेदश्चतुर्धा च ॥ १९४ ॥ तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । ३-६ सुप्रतिष्ठकवा० स्थालमिव च तिर्यगूलोकमूर्ध्वमथ मल्लकसमुद्गम् ॥ २११ ॥ (वृत्तौ-अमुनैव सूरिणा प्रकरणांतरेऽभिहितः सप्तविधोऽधोलोकस्तिर्यग्लोको भवत्यनेकविधः। तत्रा०) पञ्चदशविधानः पुनरूवलोकः समासेन ॥ २१२॥ १ ५१९२४ | उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसद् वा भवतीत्यन्यथाऽर्पितानर्पितविशेषात् ॥२०४॥ ५-२६२०२९ | योऽर्थो यस्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र । तेनोत्पादस्तस्य विगमस्तु तस्माद्विपर्यासः ॥ २०५ ॥ ३ १७२२३१ साम्प्रतकाले पानागते च यो यस्य भवति सम्बन्धी । तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥२०६ ॥ ४ १८२३ ३०सूत्राणि धर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः। पुद्गलवजमरूपं तु रूपिणः पुद्गलाः प्रोक्ताः ॥ २० ॥ Artrotterrark Jan Education For Private Personal use only LATinelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 240