Book Title: Prashamrati Prakarana
Author(s): Umaswami, Umaswati,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपोद्धात
हारि.वृत्ति
॥६॥
त्वेनोपष्टंभकत्वेन चोदाहृतवन्तः । न च वाच्यं वाचकचक्रवर्त्तिन इमे दिगम्बरमतोत्पत्तेरवाकालीनाः, न तु ततः प्राचीनाः, कथमन्यथा सचित्ताचित्तमीसेसु' इत्यादिवीतरागागमवत् 'सचित्तादिसंग्रहः परिग्रहः' इति परिग्रहस्य लक्षणमकृत्वा 'मूर्छा परिप्रहः' इति परिप्रहस्य लक्षणं नग्नाटनाटकनिकन्दननिपुणं न्यवेदयन् ?, कथं च परिषहावतारे 'क्षीणकषाये क्षीणमोहे क्षीणे वा एकादशेत्येवमप्रणीय सूत्रं 'जिने | एकादशे'ति प्रणीतवन्तः ?, दिग्वसनकल्पितकेवल्याहारनिषेधप्रतिषेधपरमेव तत्, कथं च 'यद्वत्तुरग' इत्यादिना सत्स्वप्युपकरणेषु निर्ग्रन्थतानिरूपणपटुं चक्रुः कारिकामत्र?, सत्यमेतत् , परं न तद् वक्तुमपि शक्यं यदुत नान्ये दिगंबरेभ्यः सचित्तादिसंगमात्रविरोधिनो नाभूवन , अन्यगृहिलिंगसिद्धिविचारेऽपि तद्वाच आवश्यकता दुर्वारा, गोशालकस्य चाचेलक्यावस्थश्रीमन्महावीरस्वामिभ्यः पृथग्भावात् अचेलतयैवावस्थानात , ऐतिहासिका अपि आजीविकमतमचेलकमित्यास्थिताः, जिने एकादशेति वचनं तु उपशान्तमोहादेशक्तत्वात् सरलमेव, नग्नाटनाटकनिकन्दननिपुणं तु अवश्यमेव तत् । वाचकवरा ग्रन्थेऽस्मिन्नधिकाराणां द्वाविंशतिमुपवबन्धुरिति प्रतिभानं तु प्रकृत|वृत्तिविलोकनपराणां प्रान्त्यभागे तदुल्लेखान्न दुष्करमिति । वृत्तिकाराश्चात्र श्रीहरिभद्रसूरीन्द्राः, परं नैते याकिनीमहत्तरासूनुत्वेन ख्याता विरहांकाः, किंतु श्रीमानदेवसूरिसन्तानीयाः, प्रशस्तेश्वास्या वृत्तेः स्पष्टमेतत् । निर्माणकालश्च वृत्तेः पंचाशीत्यधिकैकादशशताब्दीरूप इति स्वयमेव वृत्तिकारा दर्शितवन्तः। यद्यपि सवृत्तिकमेतद् अन्थरत्नं मुद्रितपूर्व तथाऽपि तत्प्रतीनां दुर्लभतमत्वात् सकलश्रमणसंघस्यातीवोपयोगित्वाच्च भूय उन्मुद्रणमस्य, कृतेऽपि शोधनयत्ने स्खलनबाहुल्यान्मंदमेधसां क्षन्तव्यं क्षुण्णमत्र विपश्चिद्वरैरिति प्रार्थयित्वोपरमते आनन्दसागरोऽयमिति
वीरसं० २४६६ वि० सं० १९९६ चैत्रकृष्णषष्ट्यां श्रीसिद्धक्षेत्रे
॥६॥
Jan Education
For Private
Personel Use Only
N
inelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 240