Book Title: Prakaranmala
Author(s): Harishankar Kalidas Vadhvanwala
Publisher: Bhogilal Tarachand Shah

View full book text
Previous | Next

Page 212
________________ ( २०५ ) शब्दार्थ - - हुं इंद्रियोव जे शरीरादिक जो बुं, ते म्हा रूप नथी, परंतु इंद्रियोने स्वाधिन करीने हुं म्हारी अंदर म तम सुखरूप ने इंद्रियोने अगोचर एवं जे ज्ञान जोठं बुं. ते म्हारुं स्वरूप बे. ॥ ५१ ॥ सुखमारब्धयोगस्य, बहिःखमथात्मनि ॥ बहिरेवा मुखं सौख्य-- मध्यात्मं नावितात्मनः ॥ ५२ ॥ 4 शब्दार्थः -- प्रात्मस्वरूप जाणवामां उद्यमवंत थयेलाने बाह्य विषयमा सुख थाय बे तथा आत्मविषयमां दुःख थाय छे अने यथार्थ आत्मस्वरूप जाणेलाने बाह्य विषयमां दुःख तथा थात्मविषयमा सुख थाय बे. ॥ ५२ ॥ तहूयात्तत्परान्पृचे --तदिच्छेत्तत्परो भवेत् ॥ येनाविद्यामयं रूपं त्यक्त्वा विद्यामयं व्रजेत् ॥ ॥ ५३ ॥ शब्दार्थः--ते श्रात्मस्वरूप पोते कहेतुं, बीजाने पूढ, ते श्रात्मस्वरूपनेज इचवुं अने तेमां तत्र यतुं के, जेथी बहिरात्मरूप त्यजी दश श्रात्मस्वरूपने पमाय ॥ ५३ ॥ शरीरे वाचि चात्मानं, संधत्ते वाक्शरीरयोः ॥ भ्रांतोप्रांतः पुनस्तत्त्वं पृथगेषां निबुध्यते ॥ ५४ ॥ शब्दार्थः-वाणी अने शरीरने विषे जांति पामेला बहिरा स्मा पोताने शरीरमां छाने वाणी मां आरोपण करे छे. वली यथार्थ ते स्वरूपने जाणनारो अंतरात्मा वाणीनां, शरीरनां अने श्रात्मानां स्वरूपने जूदा जूदा जाणे बे. ॥ ५४ ॥ न तदस्तीप्रियार्थेषु यत्क्षेमंकरमात्मनः ।तथापि रमते बाल - स्तत्रैवाज्ञानभावनात् ॥ २५ ॥ शब्दार्थः - इंद्रियार्थने विषे तेवुं कां नथी के, जे आत्मा

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242