Book Title: Prakaranmala
Author(s): Harishankar Kalidas Vadhvanwala
Publisher: Bhogilal Tarachand Shah
View full book text
________________
(२० ) प्रविशजलता व्यूदे, देहेऽणूनां समाकृतौ ॥ स्थितित्रांत्या प्रपद्यते, तमात्मानमबुध्यः ॥ ६॥
शब्दार्थ--पेसतां अने निकलता एवा परमाणुनां समूहरूप अने समानकृतिवाला देहने विषे स्थितिनी ब्रांतिथी बहिरात्मा ते देहने आत्मा माने जे. ॥६॥ गौरः स्थूलः कृशो वाहमित्यनेनाविशेषयन् ॥
आत्मानं धारयेन्नित्यं, केवलझप्तिविग्रदम् ॥ ७० ॥ ___ शब्दार्थ-हुँ गोरो बु जामो बुं अथवा पातलो बुं. एम अंग नी साथे एकमेकन करतो तो फक्त जाणपणारूप शरीरवा ला श्रात्माने नित्य धारण करे . ॥ ७ ॥ मुक्तिरेकांतिकी तस्य,चित्ते यस्याचला धृतिः ॥ . . तस्य नैकांतिकी मुक्तिर्यस्य नास्त्यचला धृतिः ॥७॥
शब्दार्थ--जेनां चित्तमा अविचल आत्मस्वरूप, धारण करवापणुं जे. तेने अवश्य मुक्ति प्राप्त थाय ने अने जेनां चितमा अविचल श्रात्मस्वरूपनुं धारण करवा पणुं नथो तेने अवश्य मुक्ति प्राप्त थती नथी. ॥ १ ॥ जनेच्यो वाकृतः स्पंदो, मनसश्चित्रविचमाः ॥ नवंति तस्मात्संसर्ग जनैयोगी ततस्त्यजेत् ॥ ७ ॥
शब्दार्थ-माणसोना समागमथी वचन प्रवृत्ति थाय , व. चन प्रवृत्तिश्री मननी व्यग्रता थाय डे अने तेथी नाना प्रकारना विकल्पो थाय जे. माटे योगी पुरुषोये माणसोनी साथे स. मागम त्यजी देवोः ॥ १२ ॥ ग्रामोऽरण्यमिति केधा, निवासोऽनात्मदर्शिनाम् ॥ दृष्टात्मनां निवासस्तु, विविक्तात्मैव निश्चलः ॥ ३ ॥

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242