SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ (२० ) प्रविशजलता व्यूदे, देहेऽणूनां समाकृतौ ॥ स्थितित्रांत्या प्रपद्यते, तमात्मानमबुध्यः ॥ ६॥ शब्दार्थ--पेसतां अने निकलता एवा परमाणुनां समूहरूप अने समानकृतिवाला देहने विषे स्थितिनी ब्रांतिथी बहिरात्मा ते देहने आत्मा माने जे. ॥६॥ गौरः स्थूलः कृशो वाहमित्यनेनाविशेषयन् ॥ आत्मानं धारयेन्नित्यं, केवलझप्तिविग्रदम् ॥ ७० ॥ ___ शब्दार्थ-हुँ गोरो बु जामो बुं अथवा पातलो बुं. एम अंग नी साथे एकमेकन करतो तो फक्त जाणपणारूप शरीरवा ला श्रात्माने नित्य धारण करे . ॥ ७ ॥ मुक्तिरेकांतिकी तस्य,चित्ते यस्याचला धृतिः ॥ . . तस्य नैकांतिकी मुक्तिर्यस्य नास्त्यचला धृतिः ॥७॥ शब्दार्थ--जेनां चित्तमा अविचल आत्मस्वरूप, धारण करवापणुं जे. तेने अवश्य मुक्ति प्राप्त थाय ने अने जेनां चितमा अविचल श्रात्मस्वरूपनुं धारण करवा पणुं नथो तेने अवश्य मुक्ति प्राप्त थती नथी. ॥ १ ॥ जनेच्यो वाकृतः स्पंदो, मनसश्चित्रविचमाः ॥ नवंति तस्मात्संसर्ग जनैयोगी ततस्त्यजेत् ॥ ७ ॥ शब्दार्थ-माणसोना समागमथी वचन प्रवृत्ति थाय , व. चन प्रवृत्तिश्री मननी व्यग्रता थाय डे अने तेथी नाना प्रकारना विकल्पो थाय जे. माटे योगी पुरुषोये माणसोनी साथे स. मागम त्यजी देवोः ॥ १२ ॥ ग्रामोऽरण्यमिति केधा, निवासोऽनात्मदर्शिनाम् ॥ दृष्टात्मनां निवासस्तु, विविक्तात्मैव निश्चलः ॥ ३ ॥
SR No.023442
Book TitlePrakaranmala
Original Sutra AuthorN/A
AuthorHarishankar Kalidas Vadhvanwala
PublisherBhogilal Tarachand Shah
Publication Year1909
Total Pages242
LanguagePrakrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy