Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मग्रन्थ %EC%A7% मूलतत्त्वादिविषयक्रमिकज्ञानसंपादनाय षटूर्मग्रन्थी अवश्यपर्यालोचनीया । यद्यपि साम्प्रतं प्राचीनषष्ठकर्मग्रन्थसहिताः श्रीमद्देवेन्द्रसूरि- प्रस्तावना प्रणीताः कर्मग्रन्थाः पठनपाठनपद्धतिमाश्रिताः, किन्तु ते संक्षिप्तत्वात्तदभ्यासीनां मूलविस्तृतप्राचीनकर्मग्रन्थविषयां जिज्ञासां जनयेयुरित्ये|तन्नैसर्गिकम् । अस्माभिरपि सत्सु साधनेषु तज्जिज्ञासापरिपूरणे उदासीतव्यमित्यन्याय्यम् । श्रीदेवेन्द्रसूरिप्रणीतसटीककर्मविपाकावलोकनसंभवि ज्ञानं मूलोत्तरकर्मप्रकृतिसमस्तलक्षणप्रतिपादकत्वादतिविस्तृतश्रीगगेषिप्रणीतमूलमात्रकर्मविपाकमवलोक्य शक्यसंपादनं, समानविषयाखपि भिन्नकर्तृकासु च टीकासु किञ्चिन्नव्यं सुपापमेव, कर्मप्रकृतिपञ्चसङ्ग्रहीयविशालक्रमिकसङ्गतमहत्तरटीकारचयितृभिः प्राञ्जललेखपटिष्ठतया | विश्रुतिपथमायावैः श्रीमलयगिरिसूरिभिरपरैश्च बृहद्गच्छीयश्रीहरिभद्रसूरिभिर्विरचितया टीकया समाकलितत्वेन श्रीजिनवल्लभगणिकृतप्रस्तुतचतुर्थकर्मग्रन्थस्यातिस्पृहणीयतोपादेयता च मुद्रणमन्तरा तमोनिहितमहामूल्यरलायत इत्येतदसह्यं सहृदयानाम् । कर्मतत्त्वं जिज्ञासवः श्रीदेवेन्द्रसूरिमणीतान् मुद्रितानपि कर्मग्रन्थान् समासतया प्रयत्नेनापि नासादयितुमीशते, तेषां च प्राचीनाप्राप्तपूर्वानेकटीकाकलितकर्मग्रन्थ. चतुष्टयमनायासलभ्यं स्यात, तथायलोऽप्युदारमनसां कासणीय एव । प्राचीनग्रन्थोद्धारोऽपि मुद्रणाविनाभावी । इत्येतैः सकलैः कारणैः प्राचीनान् सटीकान् कर्मग्रन्थान् मुद्रयितुं वयमवधारितवन्तः । अद्य पुनर्ययानिश्चयं तान् ग्रन्थान् प्रकाश्य जिज्ञासुकरकमलयोरुपहउँ प्राप्ताव-है। सरत्वात्खं कृतकृत्यं मन्यामहे । द्विद्विटीकोपेतौ प्रथमचतुर्थी एकैकटीकोपेतौ च द्वितीयतृतीयौ कर्मग्रन्थौ प्रकाश्येते । सटीकप्राचीनपञ्चमकर्मग्रन्थप्रकाशनमभिलषितमपि चिरायते ततस्तत्प्रकाशनात्मागेव प्रस्तुतकर्मग्रन्थचतुष्टयप्राप्तिः सर्वैरपि जिज्ञासुभिरादरिष्यतेतराम् । EXPERSONSI-BASAHRIST AA%E% For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 476