Book Title: Prachin Karmgranth Satik
Author(s): Jain Atmanand Sabha
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13॥ ESCORREGA प्रस्तुतकर्मग्रन्थतट्टीकानां तत्कर्तृणां च संक्षिप्तः परिचयःश्रीगर्षिप्रणीतः कर्मविपाकनामा श्रीपरमानन्दसूरिकृतया अज्ञातनामधेयपूर्वाचार्यकृतया च सरलया नातिविस्तृतया टीकया सङ्कलितः प्रथमः कर्मग्रन्थः, स च मूलोत्तरकर्मप्रकृतिलक्षणादीनां मूलभूतगाथाभिरेव प्रतिपादकत्वाद् विस्तृतोऽप्यवश्यदर्शनीयो जिज्ञासुमिः। द्वितीयतृतीयकर्मग्रन्थयोः प्रणेतृणां नाम नोपलभ्यते । कर्मस्तवनामकद्वितीयकर्मग्रन्थटीका श्रीमद्गोविन्दाचार्यैर्बन्धस्वामित्वनामकतृतीयकर्मग्रन्थटीका च बृहद्च्छीयैः श्रीहरिभद्रसूरिभिनिर्मिताऽस्ति । श्रीजिनवल्लभगणिगुम्फितः षडशीतिनामा श्रीमद्भिर्मलयगिरिसूरिभिबृंहद्दच्छीयैः श्रीहरिभद्रसूरिभिश्च रचितया सुन्दरया टीकया समलङ्कतश्चतुर्थः कर्मग्रन्थोऽस्ति । मूलटीकादिग्रन्थविधायकानां तत्तदाचार्याणां समय उपरिष्टाद्दर्शितकोष्ठकादेव सुज्ञान इति न पुनर्लिख्यते । इमे कर्मग्रन्था यद्यपि प्राचीनास्तथापि ततोऽपि प्राचीना अभूवन्निति श्रीशिवशर्मसूरिप्रणीतशतकप्रकरणरूपपञ्चमकर्मग्रन्थोपलब्धेरनुमीयते । ___एतद्वन्थानां संशोधनकर्मणि षड्विंशतिः पुस्तकान्युपयोगीन्यभूवन् । तत्राष्टौ ताडपत्रमयाणि त्रयोदश्यां चतुर्दश्यां च शताब्दयां लिखितानि शेषाणि पत्रमयाणि सर्वाण्यपि पञ्चदशशताब्दयाः पुरस्ताल्लिखितानि सन्ति । एषु च चत्वारि श्रीमद्वीरविजयोपाध्यायसत्कानि चत्वारि च प्रवर्तकश्रीमत्कान्तिविजयसत्कानि द्वे पुनः श्रीमद्वीरविजयपन्याससत्के एकं तु पंन्यासश्रीमदानन्दसागरसत्कं एकं च मुनिश्रीभक्तिविजयसत्कं शेषाणि सर्वाण्यप्यणहिलपुरपत्तनीयपुस्तकभाण्डागारगतानि । तत्र ताडपत्रमयाण्यष्टावपि सङ्घवीपाटकचित्कोशगतानि सन्ति । [यैरुदाराशयैः पुस्तकसमर्पणेन साहायकमकारि न तेषामुपकृतिः स्मृतिपथादपनेष्यते । एतत्पवित्रपुस्तकमुद्रणे प्रवर्तकश्रीमत्कान्तिविजयपूज्यशिष्यश्रीमच्चतुरविजयोपदेशेन द्रव्यसाहाय्यं कृतवतोरणहिल्लपुरपत्तनवास्त For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 476