________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अहम् ॥ कर्मग्रन्थानां गाथानुसारेण विषयानुक्रमणिका ।
गाथा.
विषयः
पत्राङ्कः पृष्ठम्. | गाथा.
विषयः
पत्राङ्कः पृष्ठम्. कर्मविपाकस्य विषयोपक्रमः
विपाकपरिज्ञानम् मङ्गलाभिधेयोपदर्शनम् .... १ २ १०-१२ सामान्यतः पटवदाच्छादकत्वकर्मणो लक्षणम् ... .... ३ २ ।
मुक्त्वा पञ्चविधज्ञानावरणतस्य प्रकृत्यादिभेदेन चातुर्विध्यम् ४ १
स्थाप्यावार्यज्ञानगुणभेदकथनम् ७ २ तस्यैव मूलोत्तरभेदपरिसङ्ख्यानम् ५ १
मतिश्रुतावधिमनःपर्यवकेवलज्ञा. मूलप्रकृत्यष्टकस्य नामग्राहं निर्देशः ५ २
नावरणस्य पृथक् पृथक् स्वरूप्रत्येकं मूलप्रकृतेर्भेदानां संख्या
पप्रदर्शनम् .... नम् .... .... ....६ २ ।
ज्ञानावरणनिगमनदर्शनावरणनिपटादिनिदर्शनेन मूलप्रकृतीनां
रुक्तिप्रारम्भौ .... ... ११ २
For Private And Personal Use Only