________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
नंबर ग्रन्थोना नाम. कर्ता. लोकसंख्या.
ग्रन्थरच्याना कालविगेरेनी हकीकत. संस्कृत चार कर्मग्रन्थ | जयतिलकसूरि लो० ५६९ Tमा आचार्य आगमगच्छना छे भने तेओ विक्रमनी १५ मी सदीनी
शस्वासमा हता. ८ कर्मप्रकृतिद्वात्रिंशका
गा० ३२ आ द्वात्रिंशिकाना कर्ताए पोताचु नाम मायुं नथी. ९ मावप्रकरण * | विजयविमलगणी गा० ३० मा भावप्रकरणना का मानन्दविमकसूरिना शिष्य विजयविमळगणी | " स्वोपज्ञवृत्ति "
श्लो०३२५
|ले. मने तमोए सं० ११२३ मा मा अवनिरची के. बंबहेतूदयत्रिमंगी हर्षकुलगणी गा०६५
मा प्रकरणमा को कश्मीसागरसूरिना शिष्य के. मने तेमो पिकमनी |
सोकमी सदीमा थमा .. "वृत्ति वानर्षिगणी श्लो०११५० मा वृत्तिना का आनन्दनिमलसरिना शिष्य वानर्षिगणी अपरनाम
| विजयविमलगलिए संवत् १६०२ मा रची छे. ११ बन्धोदयसचापकरण विजयविमलगणि गा०२४
. नंबर नवा भावप्रकरण जुमो. " स्वोपजअवचूरि
लो० ३०० | कर्मसंवेधप्रकरण x राजहंसशिष्य देवचन्द्र लो० ४०० कानो-समय प्रन्थ जोबाथी खबर पढे. ४|१३ कर्मसंवेधभंगप्रकरण ४
पत्र-१० मा अन्धना कानुं नाम विगेरे अन्य जोषाथी कवाच मली थावे. प्रस्तुतकर्मग्रन्थानां मुद्रणकारणानियद्यपि कर्मतत्त्वं यथावदतिसूक्ष्मं च परिज्ञातुं कर्मप्रकृतिपच्चसङ्कहावेव पर्याप्ती, तथापि तत्प्रवेशकृतेऽत्यावश्यकशास्त्रीयपरिभाषाशैलीकर्म
READERA
For Private And Personal Use Only