Book Title: Panini Sutra Vyakhya Purvarddha
Author(s): T Chandrashekharan
Publisher: T Chandrashekharan

View full book text
Previous | Next

Page 677
________________ स्वार्थिक कारण ६३१ अन्त्यि न्ये लो० 510. अकरदाः करताः सन्तान जन्ताः कन्दीकृताः। च्विः । 'ऊर्यादि' (मू. 782) इति केतिज्ञा। यानि 151) इति समासः। अलिन्नव अन्ये श्लो. 916. नवा नूतना वन्तो लोग नवभावहीवापाः । अभूततद्धावस्याविवक्षितत्वात् च्चिप्रत्ययानावः , विकरयो का बहियः । अन्मिन्नव ग्रन्थे श्लो. 752. अपूगाः दूगाः कृताः तान् पूगकृतान् । ' श्रेण्यादिषु च्च्यर्थवचनं कर्तव्यम् ' (वा. 1296. सू. 188) इति च्यर्थसमासः । न च्यन्तः । 'ऊर्यादि' (सू. 762 ) इति गतिसना । 'कुगति । ( नू. 761 ) इति समासः। २१२० । चौ च । (७. ४. २६) च्वौ परे घूवैस्य दीपः स्यात् । शुची भवति । पटू स्यात् ! २१२१ । अर्मनश्चक्षुश्चेतोरहोरजसा लोपश्च । (५. ४. ५१) एषां लोप: स्यात् विश्व । अरू करोति । उन्मनी स्यात् । उच्चस् करोति। विचेती करोति । विरही करोति । विरजी करोति । भट्टिकाव्ये --II. 54. जिते नृपारौ सुमनी भवन्ति शब्दायमानान्यशनैरशङ्कम् । वृद्धत्य राज्ञोऽनुमतेबैलानि जगाहिरेऽनेकमुखानि मार्गान् ।। 1914 !! असुमनांसि सुमनांसि सम्पद्यमानानि भवन्ति सुमनीभवन्ति । अनेन च्चौ -अन्तस्य लोपे 'अस्य चौ' (सू. 2118) इतीकारः । लटः शत्रादेशः । भट्टिकाव्ये-III. 2. ततस्सुचेतीकृतपौरभृत्यो राज्येऽभिषेक्ष्ये सुतमित्यनीचैः । आघोषयन् भूमिपतिस्समस्तं भूयोऽपि लोकं सुमनी चकार ।। 1915 ।। सुचेतीकृताः अनुरक्तचित्तीकृताः । सुमनी चकार । सुचेतीसुमनीशब्दौ साधू।

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695