Book Title: Panchvastuk Prakaran Part 04
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
365
प्रतिस्थापनावर
'यथा पालयितव्यानि' द्वार/गाथा २७-६२८
अवतरशिsi:
तानेवाह -
અવતરણિતાર્થ :
પૂર્વગાથામાં કહ્યું કે મરુદેવીમાતાનું ચરિત્ર આશ્ચર્યભૂત કહેવાયું છે, તે રીતે અન્ય પણ ભાવો શાસ્ત્રમાં આશ્ચર્યભૂત કહેવાયા છે. આથી તેઓને જ=તે આશ્ચર્યભૂત ભાવોને જ, બે ગાથામાં કહે છે –
गाथा:
उवसग्ग गब्भहरणं इत्थीतित्थं अभाविआ परिसा । कण्हस्स अवरकंका अवयरणं चंदसूराणं ॥९२७॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अ अट्ठसय सिद्धा ।
अस्संजयाण पूआ दस वि अणंतेण कालेणं ॥९२८॥ मन्वयार्थ : __उवसग्ग-3५सर्ग, गब्भहरणं गमन ४२५, इत्थीतित्थं-स्त्रीतीर्थ, अभाविआ परिसासमावि पह, कण्हस्स=अवरकंका-५५२७४ (मन), चंदसूराणं अवयरणं यंद्र-सूर्यन अवत२९, हरिवंसकुलुप्पत्ती-रिवंशपुरानी उत्पत्ति, चमरुप्पाओ-यभरनो उत्पात, अट्ठसय सिद्धा-(मे. ४ समयमi) १०८ सिद्धो, अस्संजयाण अ पूआमने असंयतोनी पू% : (1) दस वि-६शे ५९॥ (भावो) अणंतेण कालेणं अनंत 43 थाय छे. ગાથાર્થ :
ઉપસર્ગ, ગર્ભનું હરણ, સ્ત્રીનું તીર્થ, અભવ્ય પર્ષદા, કૃષ્ણનું અપરકંકા નગરીમાં ગમન, ચંદ્રસૂર્યનું અવતરણ, હરિવંશકુળની ઉત્પત્તિ, ચમરેંદ્રનો ઉત્પાત, એક જ સમયમાં ૧૦૮ જીવોની સિદ્ધિ અને અસંતોની પૂજા : આ દશેય ભાવો અનંતકાળે થાય છે. टी :
उपसर्गा (?उपसर्गो) भगवतोऽपश्चिमतीर्थकरस्य, गर्भहरणं-सङ्क्रामणमस्यैव, स्त्रीतीर्थं चमल्लिस्वामितीर्थं च, अभव्या पर्षत् भगवत एव, कृष्णस्यापरकङ्कागमनम्, अवतरणं चंद्रसूर्ययोः सह विमानाभ्यां भगवत एव समवसरण इति गाथार्थः ॥९२७॥
हरिवंशकुलोत्पत्तिः मिथुनापहारेण, चमरोत्पातश्च-सौधर्मगमनं, अष्टशतसिद्धिरेकसमयेन, असंयतानां पूजा धिग्वर्णादीनां, दशाप्येते भावा अनन्तेन कालेन भवन्तीति गाथार्थः ॥९२८॥ नोंध:
टीडामा उपसर्गाः छ, तेने स्थाने उपसर्गः होम डेभ, महावीरस्वामी भगवान डेवलान पछी मे જ ઉપસર્ગ થયો છે.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/edc19d150ab00eae5359f0884e44f92a957a0e2bf8a06601cfe3813a3bf33e3c.jpg)
Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426