Book Title: Panchastikay Samaysar
Author(s): Kundkundacharya, Pannalal Bakliwal
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
पञ्चास्तिकायसमयसारस्य टीका । प्रसिद्धाः । तथापि जीवस्य वक्ष्यमाणोदाहरणप्रसिद्धयर्थमभिधीयन्ते। गुणा हि जीवस्य ज्ञानानुभूतिलक्षणा शुद्धचेतना, कार्यानुभूतिलक्षणा कर्मफलानुभूतिलक्षणा चाशुद्धचेतना, चैतन्यानुविधायिपरिणामलक्षणः सेविकल्पनिर्विकल्परूपः शुद्धाशुद्धतया सकलविकलतां दधानो द्वैधोपयोगश्च । पर्यायास्त्वगुरुलघुगुणहानिवृद्धिनिर्वृत्ताः शुद्धाः । सूत्रोपात्तास्तु सुरनारकतिर्यङ्मनुष्यलक्षणाः परद्रव्यसंबन्धनिर्वृत्तत्वादशुद्धाश्चेति ॥
[१७] इदं भावनाशाभावोत्पादनिषेधोदाहरणम् । प्रतिसमयसंभवदगुरुलघुगुणहानिवृद्धिनिवृत्तस्वभावपर्यायसंतत्यविच्छेदकेनैकेन सोपोधिना मनुष्यत्वलक्षणेन पर्यायेण विनश्यति जीवः । तथाविधेन देवत्वलक्षणेन नारकतिर्यक्त्वलक्षणेन वान्येम पर्यायेणोत्पद्यते । न च मनुष्यत्वेन नाशे जीवत्वेनाऽपि नश्यति । देवत्वादिनोत्पादे जीवत्वेनाप्युपपद्यते। किं तु सदुच्छेदमसदुत्पादमन्तरेणैव तथा विवर्तत इति ॥
[१८] अत्र कथंचिद्वययोत्पादवत्वेऽपि द्रव्यस्य सदा विनष्टानुत्पन्नत्वं ख्यापितं । यदेव पूर्वोत्तरपर्यायविवेकसंपर्कापादितामुभयीमवस्थामात्मसात् कुर्वाणमुच्छिद्यमानमुत्पद्यमानं च द्रव्यमालक्ष्यते। तदेव तथाविधोभयावस्थाव्यापिना प्रतिनियतैकवस्तुत्वनिबन्धनभूतेन . स्वभावेनाविनष्टमनुत्पन्नं वा वेद्यते । पर्यायास्तु तस्य पूर्वपूर्वपरिणामोपमर्दोत्तरोत्तरपरिणामोत्पादरूपाः प्रणाशसंभवधर्माणोऽभिधीयन्ते । ते च वस्तुत्वेन द्रव्यादपृथग्भूता एवोक्ताः । ततः पर्यायैः सहैकवस्तुत्वाज्जायमानं म्रियमाणमपि जीवद्रव्यं सर्वदानुत्पन्नाविनष्टं द्रष्टव्यम् । देवमनुष्यादिपयायास्तु क्रमवर्तित्वादुपस्थितातिवाहितस्वसमया उत्पद्यन्ते विनश्यन्ति चेति ॥
[१९] अत्र सदसतोरविनाशानुत्पादौ स्थितिपक्षत्वेनोपन्यस्तौ । यदि हि जीवो य एव म्रियते स एव जायते य एव जायते स एव म्रियते तदेवं सतो विनाशोऽसत उत्पादश्च नास्तीति व्यवतिष्ठते । यत्तु देवो जायते मनुष्यो म्रियते इति व्यपदिश्यते तदेवधृतकालदेवमनुष्यत्वपर्यायनिर्वर्तकस्य देवमनुष्यगतिनाम्नस्तन्मात्रत्वादविरुद्धं । यथा हि महतो वेणुदण्डस्यैकस्य क्रमवृत्तीन्यनेकानि पर्वाण्यात्मीयात्मीयप्रमाणावच्छिन्नत्वात् पर्लान्तरमगच्छन्ति स्वस्थानेषु भावभाजि परस्थानेष्वभावभाञ्जि भवन्ति । वेणुदण्डस्तु सर्वेष्वपि पर्वस्थानेषु भावभागपि पर्वान्तरसंबन्धेन पान्तरसंबन्धाभावात् अभावभाग्भवति । तथा निरवधित्रिकालावस्थायिनो जीवद्रव्यस्यैकस्य क्रमवृत्तयोऽनेके मनुष्यत्वादिपर्याया आत्मीयात्मीयप्रमाणावच्छिन्नत्वात् पर्यायान्तरमगच्छन्तः स्वस्थानेषु भौवभाजः परस्थानेष्वभावभाजो भवन्ति । जीवद्रव्यं तु सर्वपर्यायस्थानेषु भावभागपि पर्यायान्तरसंबन्धेन पर्यायान्तरसंबन्धाभावाभावभाग्भवति ॥ [२०] अत्रात्यन्तासदुत्पादत्वं सिद्धस्य निषिद्धम् । यथा स्तोककालान्वयिषु नामकर्मविशेषोदय
१ कर्मणां फलानि सुखादीनि कर्मफलानि तेषामनुभूतिः अनुभवनं भुक्तिः सैव लक्षणं यस्याः सेति. २ ज्ञानदर्शनोपयोगः. ३ निष्पन्न-. ४ सविकारेण. ५ पूर्वोत्तरपर्य्यायौ विवेकसंपकौं पूर्वपर्यायस्य मनुष्यत्वलक्षणस्य विवेकः विवेचनं विनाश इति यावत् , उत्तरपर्य्यायस्य देवत्वलक्षणस्य संपर्कः संबन्धः संयोगः उत्पाद इत्यर्थः, इति पूर्वोत्तरपायविवेकसंपौं, ताभ्यां निष्पादिता या सा ताम्. ६ उत्पादव्ययसमाम्. ७ उपमर्दो विनाशः. ८ पर्यायाः. ९ परमार्थेन. १० कथ्यते. ११ आयुःप्रमाणम्. १२ उत्पादव्ययमानत्वात्. १३ खकीयप्रमाणपरिच्छेद्यात्. १४ उत्पत्तिभोक्तारः. १५ विनाशभाजः भवन्ति. १६ देवलक्षणोत्तरपर्याय. संबन्धेन. १७ मनुष्यलक्षणपूर्वपर्यायसंबन्धाभावात्.

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184