Book Title: Panch Pratikramana Sarth
Author(s): Gokaldas Mangaldas Shah
Publisher: Shah Gokaldas Mangaldas

Previous | Next

Page 11
________________ ॥ श्रीभ्रातृचन्द्रसूरिषद्पदी-स्तवनम् ॥ . " व्रजराज आज सांवरो बंसी वजा गयो" इत्यनेन रागेण गीयते. श्रीभ्रातृचन्द्रसूरिराजमर्थदायकं । मजस्व हे सखे ! गुरुं विरागिनायकम् ।। ढेर ॥ संसारमेतमुज्झितुं समीहसे यदा। मुक्तिं च यातुमिच्छसि प्रमोदतस्तदा ॥ श्रीभ्रातृ०॥१॥ प्रवेशमीहसे यदा धियो निवेशने । तदा मनः प्रसारयेममोपदेशने ॥ श्रीभ्रातृचन्द्र० ॥२॥ करालकाल एष संनिधौ समागतः । किमीक्षसे विनश्वरं फलं हि रागतः ॥ श्रीभ्रातृचन्द्र० ॥३॥ विहाय कर्म शास्त्रमर्म धर्मकर्मणे । ग्रहीतुमीहसे यदा तदा सुशर्मणे ॥ श्रीभ्रातृचन्द्र० ॥४॥ श्रीपार्शचन्द्रसूरिराजवंशदीपकं । मुमुक्तिराजधानिकाध्वनः समीपकम् ॥ श्रीभ्रातृ०॥५॥ तपःप्रकर्षनिर्जितोरुपञ्चसायकं । महानिदेशनासुधारसप्रदायकम् ॥ श्रीभ्रातृचन्द्र० ॥६॥ नित्यानन्देन रचिता भाईलालेन गापिता । आचार्यभ्रातृचन्द्रस्य षट्पदास्तां मुखाम्बुजे॥ श्रीभ्रातृ०॥७॥ . १ समीपयतीति समीपकस्तं-मुक्तिराजधान्याः सामीप्यदर्शकम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 455