SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभ्रातृचन्द्रसूरिषद्पदी-स्तवनम् ॥ . " व्रजराज आज सांवरो बंसी वजा गयो" इत्यनेन रागेण गीयते. श्रीभ्रातृचन्द्रसूरिराजमर्थदायकं । मजस्व हे सखे ! गुरुं विरागिनायकम् ।। ढेर ॥ संसारमेतमुज्झितुं समीहसे यदा। मुक्तिं च यातुमिच्छसि प्रमोदतस्तदा ॥ श्रीभ्रातृ०॥१॥ प्रवेशमीहसे यदा धियो निवेशने । तदा मनः प्रसारयेममोपदेशने ॥ श्रीभ्रातृचन्द्र० ॥२॥ करालकाल एष संनिधौ समागतः । किमीक्षसे विनश्वरं फलं हि रागतः ॥ श्रीभ्रातृचन्द्र० ॥३॥ विहाय कर्म शास्त्रमर्म धर्मकर्मणे । ग्रहीतुमीहसे यदा तदा सुशर्मणे ॥ श्रीभ्रातृचन्द्र० ॥४॥ श्रीपार्शचन्द्रसूरिराजवंशदीपकं । मुमुक्तिराजधानिकाध्वनः समीपकम् ॥ श्रीभ्रातृ०॥५॥ तपःप्रकर्षनिर्जितोरुपञ्चसायकं । महानिदेशनासुधारसप्रदायकम् ॥ श्रीभ्रातृचन्द्र० ॥६॥ नित्यानन्देन रचिता भाईलालेन गापिता । आचार्यभ्रातृचन्द्रस्य षट्पदास्तां मुखाम्बुजे॥ श्रीभ्रातृ०॥७॥ . १ समीपयतीति समीपकस्तं-मुक्तिराजधान्याः सामीप्यदर्शकम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy