Book Title: Nyayasindhu Prakaranam
Author(s): Vijaynemusuri
Publisher: Chimanlal Gokaldas Ahmedabad
View full book text
________________
(१६)
न्यायसिन्धोः
विषय:
श्लोकः
देहे चैतन्यस्य व्यासवृज्यत्तित्वादिविकल्पनेन खण्डनमू६७६ मृतशरीरे प्राणाभावाश्चैतन्याभाव इत्यस्य खण्डनम् ६७७-७८ मृतशरीरे चार्वाकमते चैतन्यापत्ते ठीकरणम् ६७९-८२ व्याप्ति विना प्रसङ्गस्यापि न प्रवृत्तिरिति दर्शितम् ६८६ साङ्ख्यमतप्रदर्शनम्
६८४
६८५
६८६-६८७
६८८
तत्र प्रकृतिस्वरूपोपवर्णनम् बुद्धे महत्तत्वस्य स्वरूपोपवर्णनम् ज्ञानस्य प्रमायाश्च स्वरूपोपदर्शनम् बुद्धिपुरुषयोरन्योन्यस्मिन्प्रतिबिम्वनतश्चैतन्यकर्तृत्वयोरु
पदर्शनम् ६८९ ( भोक्तृवादयश्चोपदर्शिताः ६९० पवन्धन्यायेन कार्यार्थ बुद्धिपुरुषयोरन्योन्यापेक्षापुरुष पुरुषस्य न संसरापवर्गों किन्तु प्रकृतेरेवेति दर्शितम् ६९१ पञ्चविंशतितत्वानि कपिलसम्मतान्युपदर्शितानि ६९२-९५ पञ्चविंशतितत्वज्ञानस्य मुक्तिः फलतयोपवर्णिता
६९६
६९७
६९८
साङ्ख्यमत खण्डनम् तत्र सत्कार्यवादस्य खण्डनम् साङ्ख्यनामसत्कार्यवादनिराक्रिया न स्याद्वादे किन्तु न्यायमत एवेति दर्शितम्
६९९
घटादीनां सत्वगुणादितृतयात्मत्वस्यापाकरणम् ७००-७०१ सुखाद्यात्मकस्य बाह्यस्य बुद्धौ प्रतिविम्बनतः सातादिनियतपरिणामस्यापाकरणम् ७०२-३ स्वतुल्यबहिरर्थगुणव्यपेक्षाबुद्धेः सातादिनियतपरिणतिरित्यस्य खण्डनम् ७०४-६ (परिणामोपपादनस्य खण्डनम् ७०७ बाह्यस्य स्त्रद्रष्टृपुरुषभेदाद् भेदमुपगम्य सातादिनियतबुद्धौ वैचित्र्यतः सातादिनियतपरिणामसम्भवाद्वाह्यस्य सुखाद्यात्मकत्वोपगमो न कार्य इति दर्शितम् ७०८-१० आत्मन एव कर्तृत्वादिकं नतु प्रकृत्यादिकल्पनेन कृत्यमिति दर्शितम् आत्मनिदुःखाद्यसम्मव आशङ्कय परिहृतः सत्या अपि बुद्धेर्यथा न मुक्तौ कार्ययोगस्तथा स्वाभा विकस्यापि दुःखादेर्न मुक्तौ सम्मव इति प्रतिपादितम् ७१५-१६) अत्र ७१७ एतदङ्कस्थाने ७१८ एतदविन्यासो मुद्रणदोषादेकमग्रेऽपि
कार्मणस्यैव भङ्गयन्तरेण लिङ्गतयाऽभ्युपगमनं लिङ्गकार्म
७११
७१२-१४

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 286