Book Title: Note On Mahabhasya II 366 26 Gunasamdravo Dravyam Author(s): A Wezler Publisher: A Wezler View full book textPage 3
________________ A NOTE ON MAHABHÄŞYA II 366.26 3 ristical importance though it goes without saying that it calls for a careful and critical examination. Now, there is one recently published text which not only almost abounds in material for a study of the reception of the Mahābhāṣya- and grammar in general in later philosophical literature, but also contains information of the type just mentioned, viz. Mallavādin's Dvādaśāranayacakra (NC) together with Simhasūri's Nyāyāgamānusāriņi (=NAA) commentary on it. This is commendably pointed out by the editor himself, Muni Jambūvijaya, at the end of the subsection "Nayacakre carcitā dārśanikä vädäh" of his "Prākkathanam ". 2 10) Of the two instances to which the Muni draws our attention it is the second only which I should like to study in the present note. What he says is: "Patanjalamahabhaṣye [5. 1. 119] varṇitam guṇasamdravo dravyam' iti matam api Samkhyad evahytam pratiyate, dṛśyatām Nayacakravṛttau pr" 268 pam 11, pr° 303 ityādi". 2.1. The first of the passages runs thus (268. 4-13): etad adhuna pariksyate atha atha katham ityādi yavad viyad abhyupagamyata iti/yady anekatmakaikakäraṇatvam işyate evam ekakaranatvapratisedhanantaram puruşädyekakaranatvapratisedhahitasamskäratirodhanakalam apy apratikṣya tvaya katham sabdaika guna pravṛtti viyad abhyupagamyate? abhyupagamyatām tavad rüpädisṛṣṭau vyavahäränupätinām eṣām loke dṛṣṭānām dvitryadyanekasparśarasagandhaguṇānām anekaikatvät tadätmakavayvadisystir) astu nama 1 tvanmatena saha ghatamanam() idam tu na yujyate() sabdena ekaguna pravṛttir ittham bhütenasya) tac chabdaikagunapravṛtti viyat (,) gana guna sankhyane' sabdaikasankhyānapravṛtti ekasmat käranädb havat tvanmatavirodhät, nänekätmakaikasmac chabdasparśadidvitricatuḥpañcagunad bhavad väyvädivat tvanmatävirodhat 11) 12) 13) 15) 14),Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33