Book Title: Nishith Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व. सं.
१. सं.
१२
१४.
विषयः गुपविश्य भोजनार्थं च कथननिषेधः ।
१३४ १४८
पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्त कथनपूर्वकमुद्देशकपरिसमाप्तिः ।
१३४ -१३५ ॥ इति चतुर्थो देशकः समाप्तः ॥४॥
॥अथ पञ्चमोद्देशकः ॥ १-११
सचित्तवृक्षमूलाधः कायोत्सर्गादिसर्वसाधुक्रियानिषेधः । १३६ १३९ स्वसंघाच्या अन्यतीर्थिकादिना सीवननिषेधः ।
१४० १३ एवं स्वसंघाट्या दीर्घसूत्रकरणनिषेधः ।
पिचुमन्दादिवृक्ष पत्राणि अचित्तशोतोष्णजलेन विलोड्याहारकरणनिषेधः।
१४१ १५-२२ प्रातिहारिकसागारिकसत्कपादप्रोञ्छनकादीनां-यथाकथितसमयवैपरीत्येन प्रत्यर्पणनिषेधः,
१४१-१४३ २३-२४ प्रातिहारिकसागारिकसत्कशय्यासंस्तारकस्य प्रत्यर्पणानन्तरं द्वितीयवारमनुज्ञामन्तरेण तदधिष्ठाननिषेधः ।
१४४-१४५ २५ शणादिसूत्रेण दीर्घसूत्रकरणनिषेधः ।
१४५-१४६ २६-३४ सचित्त-चित्र-विचित्र-दारुदण्डादीनां प्रत्येकेषां करण-धरणपरिभोगनिषेधः ।
१४७-१४८ ३५-३६ नवनिवेशितप्रामादिलोहाकरादिषु अशनादिग्रहणनिषेधः । १४८-१४९ ३७-६१ मुखवीणिकादिकरण-वादन-तथाविधान्यानुदीर्णशब्दोदीरणनिषेधः । १४९-१५१ ६२-६४ मौदेशिक-सप्राभृतिक-सपरिकर्मवसतिप्रवेशनिषेधः ।
१५१-१५२ असांभोगिकैः सहाहारादिकरणे तत्प्रत्यया क्रिया न भवतीतिप्ररूपणनिषेधः, १५२ ६६-६८ वस्त्राद्यलाबुप्रभृतिपात्र-दण्डकादीनां सत्यपि कार्यक्षमत्वे तेषां छेदन. भेदन-परिभञ्जनं कृत्वा परिष्ठापननिषेधः ।
१५३-१५४ अतिरेकप्रमाणरजोहरणधरणनिषेधः ।
रजोहरणस्य शीर्षकरण बन्धनादि निषेधपरकाणि दश सूत्राणि । १५५-१५८ ८० . पूर्वोक्तप्रायश्चित्तस्थानप्रति सेविनां प्रायश्चित्तकथनपूर्वकमुद्देशकपरिसमाप्तिः । १५८
॥इति पञ्चमोदेशकः समाप्तः ॥५॥
६९
७०-७९
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 546