Book Title: Nishith Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१
११५ ११६
॥ अथ चतुर्थोद्देशकः॥ सू. स.
विषयः १-४ राज्ञः आत्मीकरणा-ऽर्चीकरणा-ऽच्छीकरणा-ऽर्थीकरणनिषेधविषयाणि चत्वारि । सूत्राणि ।
११३-११४ ५-२० एवम्-राजारक्षक-नगरारक्षक-निगमारक्षक-सर्वारक्षकेतिचतुर आश्रित्य
प्रत्येकम् आत्मीकरणादिपदचतुष्टयसंयोगेन तन्निषेधपरकाणि षोडश सूत्राणि ।
११४-११५ कृत्स्न (अखण्डित)-शालिगोधूमाघोषध्याहारनिषेधः ।
११५ आचायोपाध्यायादत्ताहारकरणनिषेधः । आचार्योपाध्यायाविदत्तविकृत्याहारकरणनिषेधः । परिज्ञान-प्रच्छन-गवेषणमन्तरेण पिण्डपातवाञ्छया स्थापनाकुलप्रवेशनिषेधः ।
११६-११७ निर्गन्थ्युपाश्रयेऽविधिना प्रवेशनिषेधः ।
११७-११८ निर्ग्रन्थ्या आगमनमार्गे दण्डकादिस्थापननिषेधः ।
११८-११९ अनुत्पन्ननवीनाधिकरणोत्पादननिषेधः ।
११९-१२२ २८ क्षामितव्युपशमितपुराणाधिकरणस्य पुनरुदीरणनिषेधः । मुखं विस्फार्य हसननिषेधः ।
१२४ ३०-३९ पार्श्वस्थादिसंसक्तपर्यन्तानां संधाटकदानाऽऽदाननिषेधपरकाणि दश सूत्राणि।
१२४-१२५ १०-६० उदकार्दादिविशेषणविशिष्टहस्तादिनाऽशनादिग्रहणनिषेधपरकाणि एकविंशतिसूत्राणि ।
१२६-१२७ ६१-८० ग्रामारक्षक-देशारक्षक-सीमारक्षका-ऽरण्यारक्षक-सर्वारक्षकेतिपश्चसंख्यक
पुरुषानधिकृत्य प्रत्येकस्य आत्मीकरणा-ऽर्चीकरणा-ऽच्छीकरणा-ऽर्थीकर
णेति चतुरः पदान् संयोज्य निषेधपरकाणि विंशतिसूत्राणि । १२७-१२८ ८१-१३६ भिक्षोरन्योन्यस्य पादामार्जनादिशीर्षदौवारिकाकरणपर्यन्तनिषेधपरकाणि तृतीयोदेशसदृशानि षट्पञ्चाशत् सूत्राणि ।
१२८ १३७-१४६ उच्चारप्रस्रवणपरिष्ठापनप्रकरणम् ।
१२९-१३३ अपारिहारिकस्य पारिहारिकं प्रति सार्द्धमशनादिग्रहणार्थ पृथक् पृथ
२७
१२३
२९
१४७
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 546