Book Title: Nishith Sutram Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj Publisher: Jain Shastroddhar Samiti View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ सू. सं. विषया ५२- ऋतुबद्धिक-वर्षावासिक शय्यासंस्तारकाधिक्ये तदनपसरणनिषेधः । ५३- प्रातिहारिकशय्यासंस्तारकस्य द्वितीयवारमाज्ञामन्तरेण बहिर्नयननिषेधः । ७२ ५४-५५ एवं सागारिकसत्कप्रातिहारिक-सागारिकसत्कशय्यासंस्तारकस्य बहिनयननिषेधः । ७३-७४ ५६-५७ गृहीतप्रातिहारिक शव्यासंस्तारकं तस्वामिनेऽदत्वा, यथागृहीतं चादत्त्वा विहारनिषेधः । प्रातिहारिकसागारिकसत्कशय्यासंस्तारके विषणष्ट तदगवेषणनिषेधः । ५९- स्वल्पस्याप्युपधेरप्रतिलेखननिषेधः । ६०- प्रायश्चित्तकथनपूर्वकमुद्देशकपरिसमाप्तिः । ॥ इति द्वितीयोदेशकः समाप्तः ॥२॥ ॥ अथ तृतीयोदेशकः॥ आगन्त्रागाराऽऽरामागारादिषु अन्यतीर्थिकादिकमेकं पुरुषम् , एकास्त्रियम् , अनेकान् पुरुषान् , अनेकाः स्त्रियश्चाधिकृत्य तेभ्योऽवभाष्याव भाष्य अशनादियाचननिषेधपरकाणि चत्वारि सूत्राणि । ५-८ एवमेव कुतूहलार्थ गतेभ्यः पूर्वोक्तेभ्यः पूर्वोक्तरीत्या अशनादियाचननिषेधः । ८०-८३ ९-१२ आगन्त्रागारादिस्थितान्यतीर्थिकायेकपुरुषबहुपुरुषकस्त्रीबहुस्त्रीभ्योऽ. भिहत्य दीयमानाशनादि प्रतिषेध्य पुनः पश्चाद् गत्वाऽवभाष्यावभाष्य याचननिषेधपरकाणि चत्वारि सूत्राणि। ८४-८६ १३- गृहपतिप्रतिषिद्धे कुले द्वितीयवारं तत्र भिक्षार्थप्रवेशनिषेधः । १४- संखडिप्रलोकनबुद्धया तत्र गत्वाऽशनादिग्रहणनिषेधः । भिक्षार्थ गतस्य त्रिगृहव्यवधानेनानीताशनादेर्ग्रहणनिषेधः । १६-७१ पादामार्जनादिप्रकरणम् । ८८-१०६ १६-२१ आत्मनः पादयोः आमार्जन-प्रमार्जन-संबाहन-परिमर्दन-तैलादिम्रक्षणा भ्यञ्जन-लोघाद्युल्लोलनोद्वर्तनाऽचित्तशीतोष्णजलोच्छोलन-प्रधावन-फूत्करण-.. रजननिषेधात्मकानि षट् सूत्राणि । ८८-९१ २२-२७ एवं कायमाश्रित्य एतान्येव षट् सूत्राणि । ८६ وه १५ ९२ For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 546