________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३
सू. सं.
विषया ५२- ऋतुबद्धिक-वर्षावासिक शय्यासंस्तारकाधिक्ये तदनपसरणनिषेधः । ५३- प्रातिहारिकशय्यासंस्तारकस्य द्वितीयवारमाज्ञामन्तरेण बहिर्नयननिषेधः । ७२ ५४-५५ एवं सागारिकसत्कप्रातिहारिक-सागारिकसत्कशय्यासंस्तारकस्य बहिनयननिषेधः ।
७३-७४ ५६-५७ गृहीतप्रातिहारिक शव्यासंस्तारकं तस्वामिनेऽदत्वा, यथागृहीतं चादत्त्वा
विहारनिषेधः ।
प्रातिहारिकसागारिकसत्कशय्यासंस्तारके विषणष्ट तदगवेषणनिषेधः । ५९- स्वल्पस्याप्युपधेरप्रतिलेखननिषेधः । ६०- प्रायश्चित्तकथनपूर्वकमुद्देशकपरिसमाप्तिः ।
॥ इति द्वितीयोदेशकः समाप्तः ॥२॥
॥ अथ तृतीयोदेशकः॥ आगन्त्रागाराऽऽरामागारादिषु अन्यतीर्थिकादिकमेकं पुरुषम् , एकास्त्रियम् , अनेकान् पुरुषान् , अनेकाः स्त्रियश्चाधिकृत्य तेभ्योऽवभाष्याव
भाष्य अशनादियाचननिषेधपरकाणि चत्वारि सूत्राणि । ५-८ एवमेव कुतूहलार्थ गतेभ्यः पूर्वोक्तेभ्यः पूर्वोक्तरीत्या अशनादियाचननिषेधः ।
८०-८३ ९-१२ आगन्त्रागारादिस्थितान्यतीर्थिकायेकपुरुषबहुपुरुषकस्त्रीबहुस्त्रीभ्योऽ.
भिहत्य दीयमानाशनादि प्रतिषेध्य पुनः पश्चाद् गत्वाऽवभाष्यावभाष्य याचननिषेधपरकाणि चत्वारि सूत्राणि।
८४-८६ १३- गृहपतिप्रतिषिद्धे कुले द्वितीयवारं तत्र भिक्षार्थप्रवेशनिषेधः । १४- संखडिप्रलोकनबुद्धया तत्र गत्वाऽशनादिग्रहणनिषेधः । भिक्षार्थ गतस्य त्रिगृहव्यवधानेनानीताशनादेर्ग्रहणनिषेधः । १६-७१ पादामार्जनादिप्रकरणम् ।
८८-१०६ १६-२१ आत्मनः पादयोः आमार्जन-प्रमार्जन-संबाहन-परिमर्दन-तैलादिम्रक्षणा
भ्यञ्जन-लोघाद्युल्लोलनोद्वर्तनाऽचित्तशीतोष्णजलोच्छोलन-प्रधावन-फूत्करण-.. रजननिषेधात्मकानि षट् सूत्राणि ।
८८-९१ २२-२७ एवं कायमाश्रित्य एतान्येव षट् सूत्राणि ।
८६
وه
१५
९२
For Private and Personal Use Only