________________
Shri Mahavir Jain Aradhana Kendra
सू. सं.
१-८
३८
३९
www.kobatirth.org
२
॥ अथ द्वितीयोद्देशकः ॥ विषयः
९
"
१० - १० पदमार्गोदकवीणिका सिक्कक सौत्रिकादिचिलिमिलीनां तथा सूची - पिप्पलक- नखछेदनक-क क- कर्णशोधनकानां च स्वहस्तेनोत्तरकरणनिषेधः ।
४५
५०
५१
Acharya Shri Kailassagarsuri Gyanmandir
दारुदण्डकपाद प्रोञ्चनस्य-करण ग्रहण-धरण-वितरण- विभाजन - परिभोगद्वघर्धमासाधिकतद्धरण-शुष्कीकरण - निषेधः ।
अचित्तप्रतिष्ठितगन्धस्य रागद्वेषभावेन- आप्राणनिषेधः ।
१८ - २०
लघुस्वक ( ईषत् ) परुषवचन - मृषावादा ऽदत्तादाननिषेधः । २१- लघुस्वका चित्तशीतोष्ण जलेन हस्तादीनामुच्छोलनप्रधावननिषेधः । २२-२३ कृत्स्न (अखण्ड) चर्म - कृत्स्नवस्त्रधारण निषेधः ।
२४ -
अभिन्नवस्त्रधारण निषेधः ।
२५-२६ अलाबुपात्रादीनां दण्डकादीनां च स्वहस्तेन परिघट्टनादिनिषेधः । २७-३१ निजक-पर-वर-बल-लव- गवेषितपात्रधारण निषेधः ।
३२-३७ नैत्यिकाप्रपिण्ड-पिण्ड-नैत्यिका पार्द्ध भाग-भाग- न्यूनार्द्ध भागपरिभोगनैत्यिक
वासनिषेधः ।
दानात् पूर्वं पश्चाच्च संस्तवकरणनिषेधः ।
स्थिरवास - विहरमाणभिक्षुकयोः पूर्वपश्चात्संस्तुतकुले पूर्वं प्रविश्य पश्चाद् भिक्षाचर्यार्थ गमननिषेधः ।
५७-५९
४० - ४२ अन्यतीर्थिकादिना सह भिक्षार्थ गाथापतिकुलप्रवेश - विचारभूमि - विहारभूमि - गमन - ग्रामानुग्राम विहरणनिषेधः ।
५९-६२
४३ - ४४ गृहीतभोजनपानजातमध्यात् सुरभिवर्णाद्युपेताहारपानपरिभोगेतर
परिष्ठापननिषेधः ।
परिवर्द्धितमनोज्ञभोजनजातस्या दूरस्थित साधर्मिका दिपृच्छामन्तरेण परि
ष्ठापन निषेधः ।
४६ - ४९ सागारिकपिण्डग्रहण - परिभोगा - ऽज्ञाततत्कुल भिक्षार्थप्रवेश - तन्निश्रयाऽशनादियाचननिषेधः ।
ऋतुबद्धिकशय्यासंस्तारकस्य प्रत्यर्पणे पर्युषणोल्लङ्घननिषेधः ।
एवं वर्षावासिकशय्या संस्तारकस्य वर्षावासानन्तरं प्रत्यर्पणे दशरात्रो
ल्लङ्घननिषेधः ।
For Private and Personal Use Only
पू. सं.
३३-३६
३६
३७-४०
४०-४३
४३-४४
४४-४८
४८
४९-५०
५०-५२
५२-५५
५५-५६
६२-६४
६५
६६-६९
७०
७०-७१